________________
श्रीभग० लघुवृत्ती
उद्दः
MAL HINDIHINigemiamomina
स्तिकायेऽपि द्वयं ४, तथा नोआकाशास्तिकायो, लोकस्य तद्देशत्वात् , आकाशदेशस्तु न स्यात् , तदंशत्वाल्लोकस्य, तत्प्रदेशाच सन्ति ६, कालश्चेति सप्त । 'अलोए णं भंतेत्ति एवं जहे' त्याद्यतिदेशादेवं दृश्यम्-अलोए णं भंते ! किंजीवा जीवदेसा जीवपदेसा अजीवा अजीवदेसा अजीवदव्वपदेसा ?, अगुरुयलहुए अणंतेहिं अगुरुयलहुयगुणेहिं संजुत्ते सव्वागासे अणंतगूणे'त्ति तत्र सर्वाकाशमनन्तभागोनमित्यस्यायमर्थः-लोकलक्षणेन सर्वाकाशस्यानन्तभागेन न्युनं सर्वाकाशमलोक इति । 'अहे लोगखित्तलो. गस्स णं भंते ! एगम्मि आगासपएसे'त्ति नो जीवा एकप्रदेशे तेषामनवगाहनात् , बहूनां पुनर्जीवानां देशस्य प्रदेशस्य चावगाहनात उच्यते-'जीवदेसावि जीवपदेसावि', यद्यपि धर्मास्तिकायाद्यजीवद्रव्यं नैकत्राकाशप्रदेशेऽवगाहते तथापि परमाणुद्वथणुकादिद्रव्याणां कालद्रव्यस्य चावगाहनादुच्यते-'अजीवावित्ति, द्वयणुकादिस्कन्धदेशानां त्ववगाहनादुक्तं-'अजीवदेसावित्ति,धर्माधर्मास्तिकायप्रदेशयोः पुद्गलद्रव्यप्रदेशानां चावगाहनादुच्यते-'अजीवपदेसावि', 'एवं मज्झिल्लविरहिओ'त्ति दशमशतप्रदर्शितत्रिकभङ्गे 'अहवा एगिंदियदेसा य बेइंदियस्स य देसा' इत्येवंरूपो यो मध्यभङ्गस्तत्र प्रदर्शितस्तेन रहितः भङ्गाद्वयरूपोऽध्ये| तव्यः, मध्यमभङ्गकस्बेहासम्भवात् , तथाहि-द्वीन्द्रियस्यैकत्राकाशप्रदेशे बहवो देशा न सन्ति, देशस्यैव भावात् , 'एवं आइल्लविरहिओ'त्ति, अहवा एगिदियपएसा बेंदियस्स पदेसे इत्येवंरूप आद्यभङ्गकस्येहासम्भवात् , तथाह-नास्त्येवैकत्राकाशप्रदेशे केवलिसमुद्घातं विनैकस्य जीवस्यैकप्रदेशसम्भवोऽसङ्ख्यातानामेव भावादिति, अणिदिएम तियभंगोत्ति अनिन्द्रियेषु सिद्धेपृक्तभङ्गत्रयमपि सम्भवतीतिकृत्वा तेषु तद्वाच्यमिति, 'रूवी तहेव'त्ति स्कन्धा देशाः प्रदेशा अणवश्चेत्यर्थः, 'णो धम्मत्थिकाए'त्ति नो धर्मास्तिकाय एकत्राकाशप्रदेशे सम्भवति, असङ्ख्यातप्रदेशावगाहित्वात् तस्येति, धम्मत्थिकायस्स देसे'त्ति यद्यपि
minomimilai animaNPrimpimpNDIMINIOHI
॥१७२।।