SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ MpH श्रीभग० लघुवृत्ती CIOLATESTIMitaina १९ श० ७-८-९ । सततमः॥ 4 Pilider MADIRAMMARRAHATMINImmslim "भोमेज'त्ति (सू. ६५९) भौमेयकानि-भूमेरन्तर्भवानि एवंविधानि नगराणि "सव्वफालियमय'ति सर्वस्फटिकमयाः ॥१९ शते सप्तमः॥ 'जीवनिव्वत्ति'त्ति (सू.६६०) जीवस्यैकेन्द्रियादितया निवृत्ति वनिवृत्तिः 'जहा वड्डगबंधोत्ति यथा महल्लबन्धाधिकारेऽष्टमशतनवमोद्देशकोक्ते तेजसः शरीरस्य बन्ध उक्त एवमिह निर्वृत्तिर्वाच्या, सा च तत एव दृश्येति, 'कसायनिव्वत्ते'त्ति कषाय| वेदनीयपुद्गलनिर्वर्त्तनं 'जस्स जं संठाणं'ति अप्कायिकानां स्तिबुकसंस्थानं तेजसां सूचिकलापसंस्थानं वायूनां पताकासंस्थानं वनस्पतीनां नानाकारसंस्थानं विकलेन्द्रियाणां हुण्डं पञ्चेन्द्रितिर्यग्मनुष्याणां ६ व्यन्तरादीनां समचतुरस्रमिति ।। १९शतेऽष्टमः॥ 'दव्वकरणे'त्ति (सू. ६६१) द्रव्यरूपं करणं २ दात्रादि द्रव्यस्य वा द्रव्येण शलाकादिना कटादेः करणं स्वाध्यायादेः, क्षेत्रकरणं 'कालकरणे'त्ति कालस्य काले कालेन वा करणं कालकरणं, “भवकरणे'त्ति भवो-नारकादिः स एव करणं भवकरणं, एवं Hभावकरणमपि, शेषं सुगमं ॥ १९ शते नवमः॥ . नवरं 'जाव अप्पडियं' (सू. ६६२) यावत्करणादिदं दृश्य-एएसि णं भंते ! वाणमंतराणं कण्हलेस जाव तेउलेसाण य कयरे कयरेहितो अप्पट्टि जाव महिडिया वा ?, गो! कण्हलेसेहितो नीललेसा महिडिया, जाव सव्वमहिड्डिया तेउलेस्सेति ॥१९ शते दशमः ॥ एकोनविंशतितमं वृत्तितः सम्पूर्णम् ॥ NINE TiCommipi IOHIMIMOHAN DHAWANI IN अथ विंशतितममारभ्यते-'बैंदिय'त्ति (*८६) द्वीन्द्रियादिवाच्यः, 'आगासे'त्ति आकाशाद्यर्थः २, 'पाणवहेति २४६॥ HINDI lines ANTILITA
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy