________________
MpH
श्रीभग० लघुवृत्ती
CIOLATESTIMitaina
१९ श० ७-८-९
। सततमः॥
4
Pilider MADIRAMMARRAHATMINImmslim
"भोमेज'त्ति (सू. ६५९) भौमेयकानि-भूमेरन्तर्भवानि एवंविधानि नगराणि "सव्वफालियमय'ति सर्वस्फटिकमयाः ॥१९ शते सप्तमः॥
'जीवनिव्वत्ति'त्ति (सू.६६०) जीवस्यैकेन्द्रियादितया निवृत्ति वनिवृत्तिः 'जहा वड्डगबंधोत्ति यथा महल्लबन्धाधिकारेऽष्टमशतनवमोद्देशकोक्ते तेजसः शरीरस्य बन्ध उक्त एवमिह निर्वृत्तिर्वाच्या, सा च तत एव दृश्येति, 'कसायनिव्वत्ते'त्ति कषाय| वेदनीयपुद्गलनिर्वर्त्तनं 'जस्स जं संठाणं'ति अप्कायिकानां स्तिबुकसंस्थानं तेजसां सूचिकलापसंस्थानं वायूनां पताकासंस्थानं वनस्पतीनां नानाकारसंस्थानं विकलेन्द्रियाणां हुण्डं पञ्चेन्द्रितिर्यग्मनुष्याणां ६ व्यन्तरादीनां समचतुरस्रमिति ।। १९शतेऽष्टमः॥
'दव्वकरणे'त्ति (सू. ६६१) द्रव्यरूपं करणं २ दात्रादि द्रव्यस्य वा द्रव्येण शलाकादिना कटादेः करणं स्वाध्यायादेः, क्षेत्रकरणं 'कालकरणे'त्ति कालस्य काले कालेन वा करणं कालकरणं, “भवकरणे'त्ति भवो-नारकादिः स एव करणं भवकरणं, एवं Hभावकरणमपि, शेषं सुगमं ॥ १९ शते नवमः॥
. नवरं 'जाव अप्पडियं' (सू. ६६२) यावत्करणादिदं दृश्य-एएसि णं भंते ! वाणमंतराणं कण्हलेस जाव तेउलेसाण य कयरे कयरेहितो अप्पट्टि जाव महिडिया वा ?, गो! कण्हलेसेहितो नीललेसा महिडिया, जाव सव्वमहिड्डिया तेउलेस्सेति ॥१९ शते दशमः ॥ एकोनविंशतितमं वृत्तितः सम्पूर्णम् ॥
NINE TiCommipi IOHIMIMOHAN DHAWANI
IN
अथ विंशतितममारभ्यते-'बैंदिय'त्ति (*८६) द्वीन्द्रियादिवाच्यः, 'आगासे'त्ति आकाशाद्यर्थः २, 'पाणवहेति
२४६॥
HINDI lines
ANTILITA