________________
ATImmign
२ शतके
श्रीभगलघुत्तौ
१ उद्देशः
I
मयं इरियावहियं पकरेइ, इरियावहियाए पकरणयाए संपराइयं पक०, संपराइयपकरणयाए इरिया०प०, एवं खलु एगेणं समएणं दो किरियाओ पकरेइ, तंजहा-इरियावहियं संपराइयं चेति, 'ससमयवत्तव्वयाए णेयव्वं सूत्रमिति गम्यम् , सा चैवम्'से कहमेयं भंते! एवं ?, गौतमा! जणं ते अण्णउत्थिया एवमाइक्खंति ४ जाव संपराइयं चेति, जे ते एवमाहंसु मिच्छं त ए०, अहं पुण गोयमा ! एवमाइक्खामि ४-एवं खलु एगे जीवे एगेणं समएणं एग किरिय पकरेइ' इत्यादि, पूर्वोक्तानुसारेणाध्येयमिति, मिथ्यात्वं चास्यैवं ऐर्यापथिकी क्रिया अकषायोदयप्रभवा इतरा तु कषायप्रभवा इति कथमेकस्यैकदा तयोः सम्भवो, विरोधा| दिति, अथ क्रियावतां जीवानामुत्पाद विरहनरूपणायाह-'निरयगई (सू. ८३) इत्यादि 'वकतीपयन्ति व्युत्क्रान्ति:-जीवा
नामुत्पादस्तदर्थं पदं व्युत्क्रान्तिपदं, तच्च प्रज्ञापनायां षष्ठम् , तच्चार्थलेशत एवं द्रष्टव्यम् , पञ्चेन्द्रियतिर्यङ्मनुष्यदेवगतौ उत्कर्षतो | १२ मुहूर्ताः, जघन्यत एकसमय उत्पादविरहकालः, 'चउवीसइ मुहुत्ता १ सत्त अहोरत्त २ तह य पन्नरस ३ मासो य ४ दो य ५ चउरो ६ छम्मासा विरहकालो या १।।उक्कोसो रयणाइसु सव्वासु जहन्नओ भवे समओ। एमेव य ओवरण संख पुण सुरवरुत्तुल्ला (०रेहिं समा) ॥२॥" सा चेयम्-एगो य दो य तिण्णि य संख असंखा व एगसमएणं । उववजंतेवइया उव्वदंतावि एमेव ॥३॥ तिर्यग्गतौ न विरहकालो, यद्वा भिन्नमुहुत्तो विगलिंदियाण संमुच्छिमाण य तहेव । बारस मुहुत्त गम्भे उक्कोस जहन्नओ समओ ॥४॥" एकेन्द्रियाणां तु विरह एव नास्ति, मनुष्येषु-'बारस मुहुत्त गम्भे मुहुत्त संमुच्छिमे चउव्वीसं । उक्कोस विरहकालो दोसु|वि य जहन्नओ समओ ॥५॥ देवेषु-"भवणवणजोइसोहम्मीसाणे चउवीसइ मुहुत्ता । उक्कोस विरहकालो पंचसुवि जहण्णओ |समओ॥६॥ नव दिण वीसमुहुत्ता ३ बारस दस चेव दिण मुहुत्ताओ ४ । बाबीसा अद्वंचिय ५ पणयाल ६ असीइ ७ दिवससयं
IDANANDHAMARHIOSCHIMICHARIOMIDDH
minto
Faridao