SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रीभग- लघुवृत्ती ७॥ संखेज मास आणय ९ पाणएसु १० तह आरण ११ ञ्चुए १२ वासा । संखिजा विण्णेया, गेविजेसुंअओ वुच्छे ।।८॥ हेडिमे १२ शतके वाससयाई मज्झे सहस्साइं उवरिमे लक्खा । संखिज्जा विण्णेया जया जहा(ते जह)संखेण तीसुपि ॥९।। पलिया असंखभागो, उक्को- १ उद्देशः सो होइ विरहकालो य । विजयाइसु निद्दिट्ठो सम्बेसु जहन्नओसमओ ॥ १० ॥ उपवायविरहकालो इय एसो वण्णिओ य देवाणं । उव्वदृणावि एवं सव्वेसुवि होइ विष्णेया ॥११॥ जहण्णेणेगसमओ, उक्कोसेणं तु होइ छम्मासा । विरहो सिद्धिगईए उबद्दणवजिया। नियम ॥१२॥"त्ति ।। इति प्रथमशते दशमोद्देशकविवरणम् ।। ॥विवाहप्रज्ञप्त्यङ्गटत्तौ प्रथमशतविवरणं सम्पूर्णम् ॥ व्याख्यातं प्रथमशतम् , अथ द्वितीयं व्याख्यायते-'जे इमे' (मू. ८४) इत्यादि, यद्यप्येकेन्द्रियाणां आगमादिप्रमाणाजीवत्वं प्रतीयते, तथापि तदुच्छ्वासादीनां साक्षादनुपलम्भात् जीव(च्छ)शरीरस्य च निरुच्छासादेरपि कदाचिद्दर्शनात् पृथिव्यादिषूच्छासादि| शङ्का स्यादिति तन्निरासाय सूत्रमिदं ज्ञातव्यं, उच्छ्वासादिद्रव्याणां स्वरूपनिर्णयाय प्रश्नयन्नाह-'किण्णं भंते'त्ति (सू. ८५)किमिति | सामान्यनिर्देशात् कानि-किंविधानि द्रव्याणि इति 'आहारगमो नेयव्यो', प्रज्ञापनाष्टाविंशतितमाहारपादोक्तो ज्ञेयः, 'जीवेगिदिय'त्ति जीवा एकेन्द्रियाः, 'वाघायनिवाघाय'त्ति व्याघातनिर्व्याघातवन्तो भणितव्याः, तद्यथा-पुढविकाइयाणं भंते ! कइदिसं आणमंति पाणमंति ४१, गो० निव्वाघाएणं छद्दिसिं, वाघायं पडुच्च सिय तिदिसिंति, इत्यादि, एवमप्कायादिष्वपि, तत्र | निर्व्याघातेन षड्दिशि-पड् दिशो यत्रानमनादौ तत्तथा, व्याघातं प्रतीत्य स्यात्रिदिशं चतुर्दिशं पञ्चदिशं वा आनमंति, यतस्तेषां लोकान्तवृत्तावलोकेन व्यादिदिक्षुच्छासादिपुद्गलानां व्याघातः संम्भवति, 'सेसा णियमा छदिसंति' शेषाः-नारकादिवसाः
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy