SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्ती २५० ६ उद्देशः 'मारणंतियन्ति इह च पुलाकस्य मरणाभावेऽपि मारणान्तिकसमुद्घातोऽपि न विरुद्धः, समुद्घातानिवृत्तस्य कषायकुशीलत्वाः | | दिपरिणामे सति मरणभावात् , 'नियंठस्स नन्थि एकोवि'त्ति तथास्वभावत्वादिति । क्षेत्रद्वारे (सू.७८२) तत्र क्षेत्रं-अवगाहनाक्षेत्रं तत्र 'असंखिज्जइभागेत्ति शरीरस्थो दण्डकपाटकरणकाले च लोकासङ्ख्येयभागवृत्तिः केवली, शरीरादीनां तावन्माव्रत्वात् , 'असंखेने सुत्ति मथिकरणकाले बहोर्लोकस्य व्याप्तत्वेन स्तोकस्य चाव्याप्ततयोक्तत्वाल्लोकस्यासङ्ख्येयेषु भागेषु स्नातको वर्त्तते, लोकापूरणे च सर्वलोक इति । स्पर्शनाद्वारे स्पर्शना क्षेत्रवत , नवरं क्षेत्रमवगाढमात्र स्पर्शना त्ववगाढस्य तत्पार्श्ववर्तिनोश्चेति विशेषः। भावद्वारं व्यक्तमेव । परिणामद्वारे च 'पुलायाणं'ति ननु सर्वसंयतानां कोटीसहस्रपृथक्त्वं श्रूयते, इह तु केवलानामेव कषायकुशीलानां तदुक्तं ततः पुलाकादिमानानि ततोऽतिरिच्यन्त इति कथं न विरोध ?, उच्यते, कषायकुशीलानां यत्कोटीसहस्रपृथः। |क्त्वं तत् द्विवादिकोटीसहस्ररूपं कल्पयित्वा पुलाकबकुशादिसङ्ख्या तत्र प्रवेश्यते, ततः समस्तसंयतमानं यदुक्तं तन्नातिरिच्यतेः। | अल्पबहुत्वद्वारे-'पुलागा संखेजगुण'त्ति तेषामुत्कर्षतः सहस्रपृथक्त्वसङ्ख्यत्वात् ,'सिणाया संखेजति तेषामुत्कर्पतः कोटी| पृथक्त्वमानत्वात् 'पडिसेवणाकुसीला संखेज'त्ति कथमेतत् ?, तेषामप्युत्कर्षतः कोटीशतपृथक्त्वमानतयोक्तत्वात , सत्यं, किन्तु बकुशानां यत् कोटीपृथक्त्वं तद् द्वित्रादिकोटीशतमानं, प्रतिसेविनां तु कोटीशतगृथक्त्वं चतुःषद्कोटीशतमानमिति न विरोधः, | कषायिणां तु सङ्ख्यातगुणत्वं व्यक्तमेव, उत्कर्षतः कोटीसहस्रपृथक्त्वमानतया तेपामुक्तत्वादिति ॥ २५ शते षष्ठः ॥ ___ 'इत्तरिए'त्ति (सू . ७८६) इत्वरिकस्य भाविव्यपदेशान्तरत्वेनाल्पकालिकस्य सामायिकस्यास्तित्वादित्वरिकः, स चारोपयिष्यमाणमहाव्रतः प्रथमपश्चिमतीर्थसाधुः, आवकहिए यत्ति यावत्कथस्य-भाविव्यपदेशान्तराभावात् यावजीविकस्य सामायिकस्यास्ति Tinitiatinuttasurilitintenam PM THDAINIOANIRIDASHIKRAMHINDIHD ॥२७८॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy