________________
श्रीभग
२५० ६ उद्देशः
लघुत्तों
wimmunanamunaruwnar nathuntanisimanawimarginnarismissimilailim
பாயா மாயாமாமா யப்பா பார்பா
णसम्भवात् 'उको० अंतोमुहत्त'ति निग्रन्थाद्धाया एतत्प्रमाणत्वादिति, सिणायए णं'ति 'जह अंतोमुहत्तं'ति आयुष्कान्ति-| मान्तर्मुहः केवलोत्पत्तावन्तर्मुहर्त जघन्यः स्नातककालः स्यादिति ।। पुलाकादीनामेकत्वेन कालमानं प्रोक्तं, अथ पृथक्वेनाह-'पुलायाणं'ति जघन्येनैकं समयमिति, कथं ?; पुलाकस्सैकस्य योऽन्तर्मुहूर्त्तकालस्तस्यान्तसमयेऽन्यः पुलाकत्वं प्रतिपन्न इत्येवं जघन्यत्वविवक्षया द्वयोः पुलाकयोरेकत्र समये सद्भावोऽस्ति, द्वित्वे च जघन्यं पृथक्त्वं स्यादिति, उ मो० अंतोमुहुत्तं'ति यद्यपि पुलाका उत्कर्षतः एकदा सहस्रपृथक्त्वप्रमिताः प्राप्यन्ते, तथाऽप्यन्तर्मुहूर्तत्वात्तदद्धाया बहुत्वेऽपि तेषामन्तर्मुहुर्तमेव तत्कालः, केवलं बहूनां स्थितौ यदन्तर्मुहूतं तदेकपुलाकस्थित्यन्तर्मुहर्तान्महत्तरमिति ज्ञेयं, बकुशादीनां तु स्थितिकालः सर्वाद्धा, प्रत्येकं तेषां बहुस्थितिकत्वादिति, नियंठा जह पुलाय'त्ति तचैव-जघन्येनैकं समयमुत्कृष्टतोऽन्तर्मुहूर्त्तमिति । अन्तरद्वारे-'पुलागस्सणं'ति (सू .७८०) तत्र पुलाकः पुलाको भूत्वा कियता कालेन पुलाकत्वमापद्यते ?, उच्यते, जघन्यतोऽन्तर्मुहूर्त स्थित्वा पुनः पुलाक एवं स्यात् , उन्कर्षतः पुनरनन्तेन कालेन पुलाकत्वमामोति, कालानन्त्यमेव कालतो नियमयन्नाह-'अर्णताउ'त्ति, इदमेव क्षेत्रत आह-'खेत्त
ओ'ति स चानन्तः कालः क्षेत्रतो मीयमानः किमान इत्याह-'अवडू'मिति, तत्र पुद्गलपरावर्त एवं श्रूयते-किल केनापि प्राणिना प्रतिप्रदेशं म्रियमाणेन मरणैर्यावता कालेन लोकः समस्तोऽपि व्याप्यते तावता क्षेत्रतः पुद्गलपरावतः स्यात् , स च समग्रोऽपि स्यादत आह-अपार्दू, अर्द्धमात्रमित्यर्थः, अथार्थोऽप्यर्द्धतः पूर्णः स्यादत आह-देसूर्ण'ति देशेन-भागेन न्यूनमिति, सिणायस्स नत्थि अंतरं'ति प्रतिपाताभावात् , एकत्वापेक्षया पुलाकादीनामन्तरमुक्तं, अथ पृथक्त्वापेक्षया तदेवाह-'पुलायाणं'ति इति व्यक्तं । समुद्घातद्वारे 'कसायसमुग्घाए नि (सू. ७८०) चरित्रवतां सङ्घलनकषायोदयसम्भवेन कषायोदयसमुद्घातः स्यादिति,