________________
श्रीभग
MOHANID Mi
२५० ६ उद्देशः
लघुवृत्ती
दियुक्तया पूरयति, अत उच्यते-'उक्कोसेणमट्ठ'त्ति ॥ अथाकर्षद्वारं, (सू. ७७८) तत्राकर्षणमाकर्षः-चारित्रस्य प्राप्तिरिति 'एगभवग्गहणीय'त्ति एकभवग्रहणे ये स्युः 'सयग्गसोति शतपरिमाणेनेत्यर्थः, शतानां पृथक्त्वं-नवशतानि वारं चारित्रभावपरावतः स्यादिति शतपृथक्त्वमिति भावना, उक्तं च-'तिण्ह सहस्सपुहुत्तं सयपुहुत्तं च होइ विरईए'ति । 'उको लेणं दो तिण्णि'त्ति एकत्र भवे वारद्वयमुपशमश्रेणिकरणादुपशमनिर्ग्रन्थत्वस्य द्वावाकर्षाविति, 'पुलागस्से'त्यादि 'नाणाभवग्गहणिय'त्ति नानावि| धेषु भवग्रहणेषु यत्स्युरित्यर्थः, 'जहण्णेणं दो तिषिण'त्ति एक आकर्ष एकत्र भवे द्वितीयोऽन्यत्रत्येवमनेकत्र भवे द्वौ आकर्षों स्याता, 'उकोसेणं सत्त'त्ति पुलाकत्वमुत्कर्षतस्त्रिषु भवेषु स्यात् , एकत्र च तदुत्कर्षतो वारत्रयं स्यात् , ततश्च प्रथमभवे एक आक-| षोऽन्यत्र भवद्वये त्रयस्त्रय इत्यादिभिर्विकल्पैस्सप्त ते स्युरिति, 'बउसस्स'त्ति 'उक्कोसेणं सहस्सरंगसोति बकुशस्याष्टौ भव|ग्रहणान्युत्कर्षत उक्तानि, एकत्र भवग्रहणे उत्कर्षत आकर्षाणां शतपृथक्त्वमुक्तं, तत्र च यदाऽष्टास्वपि भवग्रहणेषत्कर्षतो नव प्रत्येक | माकर्षशतानि स्युस्तदा नवानां शतानामष्टभिर्गुणनात् सप्त सहस्राणि द्विशत्यधिकानि स्युः, 'नियंठस्स'त्ति 'उकोसेणं पंचत्ति | निर्ग्रन्थस्योत्कर्षतस्त्रीणि भवग्रहणानि उक्तानि, एकत्र भवे द्वावाकर्षों, एवमेकत्र द्वावन्यत्र च द्वावपरत्र चैकं क्षपकनिग्रन्थाकर्ष कृत्वा | सिद्ध्यतीतिकृत्वोच्यते पञ्चेति ॥ 'पुलाए णं'ति (सू. ७७९) 'जहण्णे गं अंतोमुहुत्तंति पुलाकत्वं श्रितोऽन्तर्मुहूर्तापरिपूर्ती | पुलाको न म्रियते, नापि प्रतिपततीतिकृत्वा जघन्यतोऽन्तर्मुहूर्त्तमित्युच्यते, उत्कर्षतोऽप्येवं, एतत्प्रमाणत्वादेतत्स्वभावस्य, बउसे'त्ति 'जहण्णेणमेकं समयंति बकुशस्य चरणप्रतिपयनन्तरसमय एव मरणसम्भवादिति, 'उक्कोलेणं देसूणा पुवकोडि'त्ति पूर्वकोट्यायुषोऽष्टवान्ते चरणप्रतिपत्ताविति 'नियंठेणं'ति 'जहण्णेगं एक समय'ति उपशान्तमोहस्य प्रथमसमयसमनन्तरमेव मर
Din MSONI WHDrmwanipormwarmiCOMINDOMINDri WHO HINDIMANIHDNA
॥२७७॥