________________
श्रीभग
एवं जातास्सर्वेऽप्यष्टौभागाः,ऊवं तस्य मन्दगतित्वात् , तिरिय'ति तस्मिन्नेव प्रागुक्तभागाष्टरूपे तृतीयभागन्यूनगव्यूतत्रये द्विगुणिते । ३ शतके सति जाताः षोडश भागाः सङ्ख्येया योजनस्येति यो. १ ग. १ तान् ब्रजेत् , तिर्यग्गतौ तस्य शीघ्रगतित्वात् , 'अहे संखेजे २ उद्देशः भागे गच्छत्ति प्रागुक्ते द्विगुणितेऽङ्के भागद्वारेण षोडशभागरूपे बद्धाङ्कतया जातानि पञ्च गव्यूतानि त्रिभागरूपषष्ठगव्यूतस्मैको भागश्च, एवं जातं त्रिभागद्वयन्यूनगव्यूतषट्कमानं, तन्मध्ये चमरोर्ध्वगतिसत्कप्रागुक्ततृतीयभागन्यूनगव्य॒तत्रयमीलने ग. २१ गव्यूतद्वयतृतीयगव्यूतभागद्वयाधिकैतावत्प्रमाणाङ्कक्षेपे जातं योजनद्वयमित्यर्थः, अधस्तस्य शीघ्रगतित्वात् । अथ वज्रस्य गतित्रयमानमुच्यते, तत्र यच्चमरस्योर्ध्वगतिमानं तद्वजस्याधोगतिमानं, त्रिभागन्युनं योजनमिति, कोऽर्थः?-अत्र भागचतुष्करूपा योजनस्य त्रयो भागाश्चिन्त्यन्ते, तत्र चतुर्भागरूपौ योजनस्य द्वौ भागौ, तत एवं तृतीयचतुर्भागरूपत्रिभागेन न्यूनं योजनं, गव्यूतापे|क्षया तु द्वे गव्युते द्वौ त्रिभागहृतौ भागौ भवतः ग. २३ अंशाश्चाष्टौ जाताः, अधो मन्दगतित्वात् तस्येति, अथ तिर्यक् उच्यतेयोजनस्य द्वौ त्रिभागौ इति, कोऽर्थः.१, प्रागुक्तौ चतुर्भागरूपौ योजनस्य द्वौ भागौ विशेषाधिकाविति, किं ?, प्रागुक्तयोस्तयोरव| शिष्टो यस्तृतीयश्चतुर्भागः स त्रिभाग इत्युच्यते, ततस्तौ योजनस्य द्वौ भागौ तृतीयचतुर्थभागसत्कद्विभागाधिको क्रियेते, एवं | जाता योजनदशभागाः, गव्यतापेक्षया तु गव्यतत्रयं त्रिभागहुतेकभागश्च ग. ३. सत्रिभागगव्यतत्रयमित्यर्थः, तिर्यग् शीघ्रग: तित्वात्तस्य । अथोर्ध्वगतिरुच्यते-प्रागुक्तोऽङ्कः स एव दशभागरूपः स्थाप्यते, तत्रापि विशेषाधिकाविति, कोऽर्थः ?, पूर्वाङ्कमध्ये योजनापेक्षया तृतीयचतुर्भागावशिष्टद्विभागक्षेपे जातं योजनमेकमित्यर्थः, ऊर्ध्व शीघ्रतमगतित्वात्तस्य, गव्यूतापेक्षया तु पूर्वोक्ता-Flist कमध्ये त्रिभागसत्कोद्धरितद्विभागक्षेपे जाता द्वादश भागाः, तैरप्येवमेव जातं योजनब तस्य, गव्यूतापेक्षया गव्यूतत्रिकैश्चतुर्भिः
பாடியாழ்வாபா பபா பாடிய பாடி பரமம் பாய மாறுபாடு பாராட்டி
'.