________________
श्रीभग | तेजाः अव्यक्ततेजाः भ्रष्टतेजाः स्वरूपभ्रष्टतेजाः, ध्माततेजा इत्यर्थः, लुप्ततेजाः, क्वचिदीभूततेजाः, विनष्टतेजाः-निस्सत्ताकीभूतलघुवृत्ती तेजाः, एकार्था एते शब्दाः, 'छंदेणं'ति स्वाभिप्रायेण, यथेच्छमित्यर्थः, 'निप्पट्ठपसिण'त्ति निर्गतानि स्पृष्टानि प्रश्नव्याकरणानि
| यस्य स तथा तं 'रुंदाई पलोएमाण'त्ति दीर्घदृष्टी दिक्षु प्रक्षिपन् हतमानानां सतां लक्षणमिदं दीहुण्हाई 'नीससमाण'त्ति | दीर्घोष्णान् निःश्वासान् 'अवडंति ककाटिकां ग्रीवां, 'पुयलिं पप्फोडे ति पुततटिं-पुतप्रदेशं प्रस्फोटयन् 'विणिद्धणमाणे त्ति | विनिर्द्धवन् अहो हतोऽहमस्मीति कृत्वा-इति भणित्वेत्यर्थः, 'अंबकूणग'त्ति आम्रफलहस्तगतः निजतेजोजनितदाहशान्त्यर्थं आम्रा| स्थिकं चूषतीति भावः, गानादयस्तु मद्यपानकृता विकाराः, 'आचंदणिउदएणं'ति आतन्यकोदकं कुम्भकारस्य यद् भाजने स्थितं मनाक् मृन्मिश्रं जलं तेन । 'अलाहित्ति (सू. ५५४) अलमत्यर्थं पर्याप्तः-शक्तो घातायेति योगः, 'घायाए' घातायहननाय, तदाश्रितत्रसापेक्षया, वधाय तदाश्रितस्थावरापेक्षया, 'उच्छायणयाए'त्ति उच्छादनतायै, सचेतनाचेतनतद्गतवस्तूच्छादनायेति, 'वजस्स'त्ति वय॑स्य मद्यपानादिपापस्येत्यर्थः, 'चरिमेत्ति न पुनरिदं भविष्यतीतिकृत्वा चरमं, तत्र पानकादीनिला चत्वारि स्वगतानि, चरमता चैषां स्वस्य निर्वाणगमनेन पुनरकरणात् , एतानि च किल निर्वाणकाले जिनस्यावश्यं भावीनीति नास्त्येतेषु दोष इत्यस्य तथा नाहमेतानि दाहशान्त्यर्थं सेवामीत्यर्थस्य प्रकाशनार्थत्वादवद्यप्रच्छादनार्थानि स्युः, पुष्कलसंवर्तका
दीनि तु बाह्यानि त्रीणि प्रकृतानुपयोगेऽपि चरमसामान्याजनचित्तरञ्जनाय चरमाण्युक्तानि, जनेन हि तेषां सातिशयत्वाच्चरमता ||श्रद्धीयते ततस्तैः सहोक्तानामाम्रकुणकपानकादीनामपि साऽनुश्रद्धया भवतीति बुद्ध्येति, पाणगाईति जलविशेषा व्रतयोग्या 'अ-|
पाणयाई'मि पानकसदृशानि, शीतलत्वेन दाहशान्तिहेतवः 'गोपुट्ठए'त्ति गोपृष्ठाद्यत्पतितं 'हत्थमहिए'त्ति हस्तमदितं मृन्मि