SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ ७उद्देश: Maonline श्रीभग लक्षणोपेततया संयतस्यैव 'साइजणय'त्ति खदनता, परिभोजनमिति चूामुक्तं, जंवत्थाइ धरेइ तम्मिवि ममत्तं नन्थि, जइ कोइ लघुवृत्तौ । मग्गइ तस्स देइ'त्ति 'अप्पसद्देत्ति अल्पशब्दोराच्यादावसंयतजागरणभयात् 'झंझत्ति झंझा कोपात् विप्रकीर्णा वचोरचना, चूण्यां तूक्तं 'झंझा अणत्थयबहुप्पलावित्तं' तुमंतुमो हाईः कोपः,'दव्वाभिग्गह'त्ति द्रव्याभिग्रहाश्च लेपकृतादिद्रव्यविषयाः, 'जहा उववाइए' अनेनेदं सूचितम्-खेत्तामिगहचरए कालाभि० भावाभिग्ग० 'ठाणाइए'त्ति स्थानं-कायोत्सर्गादिकमतिशयेन ददातिगच्छतीति स्थानातिदः 'अल्लीण'त्ति आईपल्लीनः संवृतः, एवं प्रालीनोऽपि 'जहा सोमिलुद्देसेसि अष्टादशशतस्य दशमोद्देशके, एतेन यत्सूचितं तत्ततो ज्ञेयं,'दसणविणएत्ति दर्शनविनयः सम्यग्दृष्टिषु शुश्रूषादिरूपः 'चरित्तविणएत्ति सामायिकादिचरित्राणां सम्यक्श्रद्धानकरणप्ररूपणानि 'लोगोवयार'त्ति लोकानामुपचारो-व्यवहारः पूजा वा तद्रूपो विनयः, शुश्रूषणा-सेवा सैव विनयः शुश्रूषणाविनयः 'अणच्चासायणाविणए'त्ति अतिशयेन आशातना अत्याशातना तनिषेधरूपो विनयोऽनत्याशातनाविनयः 'किरियाए अणचासायणाविणए'त्ति इह क्रियास्ति परलोकोऽस्ति आत्मा अस्ति मुक्तिरस्तीति प्ररूपणात्मिका गृह्यते 'संभोगस्स-अणञ्चासायणत्ति सम्भोगस्य-समानधार्मिकाणां मिथोभक्तादिदानग्रहणरूपस्यानत्याशातना-विपर्यासवत्करणपरिवर्जन 'वण्णसंजलणत्ति सद्भूतगुणवर्णनेन यशोदीपनं 'अकिरिए'त्ति कायिकादिक्रियाभिष्वङ्गवर्जितं 'निरुवकेस'त्ति स्वगतशोकाधुपक्लेशवियुक्तं 'अणण्हय'त्ति अनाश्रवकरं 'अच्छविकरे'त्ति क्षपिः-स्वपरयोरवशत्वं यत्तत्करणशीलं न स्यात् तदक्षपिकरं 'अभूताभिसंकणे'त्ति यतो भूतान्यभिशङ्कन्ते-बिभ्यति तस्माद्यदन्यत्तदभूताभिशङ्कनं 'आउत्तेति आगुप्तस्य साधोस्सम्बन्धि यत्तदा| गुप्तमेव 'उल्लंघणे यत्ति ऊर्ध्व लङ्घनं उल्लङ्घनं द्वारार्गलावरण्डिकादेः 'सविदियजोग'त्ति सर्वेषामिन्द्रियव्यापाराणां प्रयोग
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy