SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ ७ शतके ८ उद्देश: श्रीभगमगंभीरा, अहे णं केइ पुरिसे पईवं च जोइं च गहाय तं कूडागारसालं अंतो २ अणुपविसइ २ तीसे कूडागारसालाए सव्वओ समंता लघुवृत्ती घणनिचियनिरंतरनिच्छिड्डाई दुवारवयणाई पिहेइ, तीसे बहुमज्झदेसभाए तं पईवं पलीवेजा, से य पदीवे कूडागारसालमंतो ओभा | सेइ उज्जोएइ तवेइ पभासेइ, नो चेव णं कूडागारसालाए बाहिं, तए णं से पुरिसे तं पईवं इड्डुरेणं पिहेइ, तएणं से पईवे इड्डुरस्स अंतो ओभासेइ ४, नो चेव णं इडुरस्स बाहिं, एवं गो! कलिंजएणं गंडवाणियाए पच्छिपिडएणं आढएणं अद्धाढएणं पत्थएणं कुडवेणं अद्धकुडवेणं चउभाइयाए अट्ठभाइयाए सोलसियाए बत्तीसियाए चउसट्ठियाए, तए णं से पुरिसे तं पदीवं दीवाचंपण| एणं पिहेइ, तएणं से पदीवे तं दीवाचंपणयं अंतो ओहासेइ ४, नो चेव णं दीवाचंपणयस्स बाहिं, एवं चउसद्वियाए बाहिं जाव नो चेवणं कूडागारसालाए बाहिं, एवामेव गोयमा! जीवे जारिसयं पुनकम्मनिबद्धं बोंदि निव्वत्तेइ तं असंखिजेहिं जीवपदेसेहि सञ्चित्तीकरेइ' शेषं तु लिखितमेवास्ति, अस्यायमर्थः-कूटाकारेण-शिखराकृत्या युक्ता शाला कूटाकारशाला 'दुहओ लित्ता' अंत| बहिश्च गोमयादिलिप्ता 'गुत्ता' प्राकाराद्यावृत्ता 'गुत्तदुवारा' कपाटादियुक्तद्वारा 'निवाता निवायगंभीरा' निवातविशालेत्यर्थः, 'जोइओ'त्ति ज्योतिषः, अग्नेरित्यर्थः, घणनिचिय'त्ति घननिचितानि कपाटादिद्वारपिधानानां द्वारशाखादिषु गाढनियोजनेन निचितानि निरन्तरं कपाटान्तराभावात् निश्छिद्राणि 'इडरेणं'ति गत्रीढंचनकेन 'गोकलिंजएणं ति गोभक्तार्थ वंशभाजनविशेषेण, डल्लकेनेत्यर्थः, 'गंडवाणियाए'त्ति गंडपाणिका वंशभाजनविशेष एव यो गण्डेन-हस्तेन गृह्यते डल्लाउ लघुतरः 'पिच्छिपिडएणं'ति पिच्छिकालक्षणपिटकेन, आढकादीनि प्रतीतानि, चउभाइय'त्ति घटकस्य रसमानविशेषस्य चतुर्थभागमात्रो मानविशेषः, 'अट्ठभाइय'त्ति तस्यैवाष्टभागमानविशेष एव, 'सोलसिय'त्ति षोडशभागमाना 'बत्तीसिय'त्ति तस्यैव
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy