SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती त अत उक्तं 'सिय अत्थी'त्यादि, लोभकपायोदयवन्तस्तु सार्वदिकाः, अत उक्तं-'संखेज'ति, 'तिमुवि गमेसु चत्तारि लेस्साओत्ति 'उववजंति उन्वति पण्णत्ते'त्येवंलक्षणेषु त्रिष्वपि गमेषु चतस्रो लेश्याः-तेजोलेश्यान्ता उक्ताः, 'भवण वण पढमचउले ३ उद्देशः सत्ति वचनात् एता ह्यसुरादीनां स्युरिति । 'जत्थ जत्तिया भवण'त्ति यत्र निकाये यावन्ति भवनलक्षाणि तत्र तावन्ति ज्ञेयानि, तद्यथा-चउसट्ठी असुराणं नागकुमाराण होइ चुलसीई । बावत्तरि कणगाणं वाउकुमाराण छन्नउई ॥१॥दीवदिसाउदहीणं विज्जुकुमारिंदथणियमग्गीणं । जुयलाणं पत्तेयं बावत्तरिमो सयसहस्स ॥२॥"त्ति । व्यन्तरसूत्रे 'संखेज्जवित्थडे ति, गाथा यथा-जंबु| दीवसमा खलु उक्कोसेणं हवंति ते नगरा । खुड्डा खित्तसमा खलु विदेहसमगा उ मज्झिमग ॥१॥"त्ति, ज्योतिष्कसूत्रे सङ्ख्या-1 विस्तृता विमानावासाः 'एगसद्विभागं काऊण जोयण'मित्यादिना ग्रन्थेन प्रमातव्याः, नवरं एका तेजोलेश्या 'जोइसकप्पहुगे तेऊत्ति वचनात् उववअंतेसु पण्णत्तेसुत्ति, 'असण्णी नत्थिति व्यन्तरेष्वसंज्ञिन उत्पद्यन्ते इत्युक्तं, इह तु तनिषेधः, प्रज्ञप्तेष्वपि तनिषेधः, तत्रोत्पादाभावादिति, सौधर्मसूत्रे 'ओहिनाणी'त्यादि, ततथ्युता यतस्तीर्थकरादयः स्युरित्येते अवधिज्ञानादयः च्यावयितव्याः, 'संखेज्जा चयंति'त्ति सङ्ख्यातानामेव तीर्थकरादित्वेनोत्पादिति, 'गम'त्ति उत्पादादय एत एव त्रयः सङ्ख्यातविस्तृतान् असङ्ख्यातविस्तृतांश्चाश्रित्य षड् गमाः, 'नवरंति स्त्रियः सनत्कुमारादिषु नोत्पद्यन्ते, न च सन्ति, तदुदृत्तौ तु स्युः, 'असण्णी तिसुवि'त्ति सनत्कुमारादिदेवानां संज्ञिम्य एवोत्पादेन च्युतानां च संशिष्वेव गमनेन गमत्रयेऽप्यसंज्ञित्वस्याभावादिति, एवं जाव सहस्सारोति सहस्रारान्ते तिरश्चामुत्पादेनासङ्ख्यातानां त्रिष्वपि गमेषु भावादिति, 'णाणत्तं वेमाणेसु लेसासु'त्ति नानात्वं विमानेषु 'बत्तीसठ्ठावीसे त्यादिगाथोक्तं ज्ञेयं, लेश्यासु पुनरिदम्-'तेऊ.१ तेऊ २ तह तेउपम्ह ३ पम्हा य ४ पम्ह-IPI
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy