SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्ती १३ श० ३ उद्देशः सुक्का य ५। सुक्का य ६ परमसुक्का सुक्काइविमाणवासीणं७॥१॥"ति, इह च सर्वेष्वपि शुक्रादिदेवलोकेषु- परमशुक्लेति। आनतादिसूत्रे 'संखेज्जवित्थडेसु'त्ति उत्पादेऽवस्थाने च्यवने च संख्यातविस्तृतत्वाद्विमानानां सङ्ख्याता एव स्युरिति भावः, असङ्ख्यातविस्तृतेषु पुनरुत्पादच्यवनयोः सङ्ख्याता एव, यतो गर्भजमनुष्येभ्य एव आनतादिषूत्पद्यन्ते ततस्ते च सङ्ख्याता एव, तथा आनतादिभ्यच्युता गर्भजमनुष्येष्वेवोत्पद्यन्ते अतस्समयेन सङ्ख्यातानामेवोत्पादच्यवनयोस्सम्भवः, अवस्थितिस्त्वस ख्यातानामपि स्याद् , असङ्ख्यातजीवितत्वेनैकदैव जीवितकालेऽसङ्ख्यातानामुत्पादादिति पण्णत्तेसु असंखेजा इति भण्यते, नवरं 'नोइंदिओवउत्ते'त्यादि, प्रज्ञप्तकग्रामे असङ्ख्येया वाच्याः, नवरं नोइन्द्रियोपयुक्तादिपञ्चसु पदेषु सङ्ख्याता एव, तेषामुत्पादावसर एव भावात् , उत्पत्तिः सङ्ख्यातानामेवेति दर्शितं प्राक्, 'पंच अणुत्तरोववाइय'त्ति तत्र मध्यमः सङ्ख्यातवि-| स्तृतः, योजनलक्षमानत्वात् , नवरं 'कण्हपक्खिए'त्यादि, इह सम्यग्दृष्टीनामेवोत्पादात कृष्णपाक्षिकादिपदगमत्रयेऽपि निषेधः, 'अचरमावि खोडिज्जंति' येषां चरमोऽनुत्तरदेवभवः स एव ते चरमाः, तदितरे त्वचरमाः, ते च निषेध्याः, यतश्वरमा एव | मध्यमे विमाने उत्पद्यन्त इति, 'असंखिज्जवित्थडेसुत्ति इहैत इति कृष्णपाक्षिकादयः, नवरं 'अचरमा अस्थिति यतो बाह्य| विमानेषु पुनरुत्पद्यन्ने 'तिणि आलावग'त्ति सम्यग्दृष्टिमिथ्यादृष्टिमिश्रदृष्टिविषया इति, णवरं 'तिसुआलावगेसुत्ति उप्पत्तीए चवणे पण्णत्तालावए य मिथ्यादृष्टिः सम्यग्मिथ्यादृष्टिश्च न वाच्यः, अनुत्तरसुरेषु तस्यासम्भवादिति ॥त्रयोदशशते द्वितीयः॥ _ 'अणंतराहार'त्ति (सू. ४७२ ) उत्पत्ति क्षेत्रप्राप्तिसमय एवाहारयन्तीत्यर्थः, 'निव्वत्तएण यत्ति ततः शरीरनिर्वृत्तिः, 'एवं परियारणे'त्यादि, परिचारणापदं प्रज्ञापनाचतुस्त्रिंशत्तमपदं, तच्चैव-तओ परियाइयणया तओ परिणामणया तओ परियारणया ॥१९५॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy