________________
श्रीभग०
HIMALHITRA MISHMA
लघुवृत्ती
MoIHORSHITallatitualitamin
relim
इह तेसिं'ति इह-मनुष्यक्षेत्रे तेषां-समयादीनां मान-परिमाणं,आदित्यगतिसमभिव्यङ्गयत्वात् ,तस्या आदित्यगतेश्च मनुष्यक्षेत्र ५ शतके एव भावात् , नरकादौ त्वभावादिति, 'इहं तेसिं पमाणं'ति इह-मनुष्यक्षेत्रे समयादीनां प्रमाणं-प्रकृष्टं मानं, सूक्ष्ममानमि
H९ उद्देशः त्यर्थः, तत्र मुहूर्तस्तावन्मानं, तदपेक्षया लवः सूक्ष्मत्वात् प्रमाणं, तदपेक्षया स्तोकः प्रमाणं लवस्तु मानमित्येवं नेयं यावत्समय इति, ततश्च 'इहं तेसिमित्यादि इह-मर्त्यलोके मनुजैस्तेषां समयादीनां सम्बन्धि एवं वक्ष्यमाणं स्वरूपं समयत्वाद्येव ज्ञायते, तद्यथा-'समयाइ वा' इत्यादि, इह च समयक्षेत्राद्धहिर्वर्त्तिनां समयाद्यज्ञानमवसेयं, तत्र समयादिकालस्याभावेन तद्व्यवहाराभा| वात् , तथा पञ्चेन्द्रियतिर्यश्चो भवनपतिव्यन्तरज्योतिष्काश्च यद्यपि केचन मनुष्यक्षेत्रेऽपि सन्ति,तथापि तेऽल्पाः प्रायस्तदव्यवहारिणश्च इतरे तु बहब इति तदपेक्षया ते न जानन्तीत्युच्यते, इति कालनिरूपणाधिकाराद् रात्रिंदिवलक्षणकालविशेषनिरूपणार्थमि| दमाह-'तेणं कालेण'मित्यादि (सू० २२५) 'असंखिज्जे' असङ्ख्यातप्रदेशात्मकत्वात् , लोके चतुर्दशरज्ज्वात्मके क्षेत्रलोके
आधारभृते 'अणंतराइंदियत्ति अनन्तपरिमाणानि रात्रिंदिवानि-अहोरात्राणि 'उप्पजिंसुत्ति उत्पन्नानि उत्पद्यन्ते उत्पत्स्यन्ते | वा, पृच्छतामयमभिप्रायो-यदि नामासङ्ख्यातो लोकस्तदा कथमनन्तानि तत्र भवितुमर्हन्ति ?, अल्पत्वादाधारस्य महत्त्वाच्चाधेय| स्पेति, तथा 'परित्ता राइंदिय'त्ति परीत्तानि-नियतपरिमाणानि, नानन्तानि, इहाप्ययमभिप्रायो-यद्यनन्तानि तदा कथं परीतानीति विरोधः, अत्र 'हन्ते' त्याद्युत्तरं, अत्रायमभिप्रायः-असङ्ख्यातप्रदेशेऽपि लोके अनन्ता जीवा वर्तन्ते, तथाविधस्वरूपत्वाद् , एकत्राश्रये सहस्रादिसङ्ख्यप्रदीपप्रभा इत्र, ते चैकत्रैव समयादिके कालेऽनन्ता उत्पद्यन्ते विनश्यन्ति च, सच समयादिकालस्तेषु साधारणशरीरावस्थायामनन्तेषु प्रत्येकशरीरावस्थायां च परीत्तेषु प्रत्येकं वर्तते, तत्स्थितिलक्षणपर्यायरूपत्वात् तस्य, तथा
mail mmsalinim
ali M
॥८॥
F INNI