________________
१२ श०
श्रीभग लघुवृत्ती
आत्मेति चानात्मेति च ३, तथा द्विप्रदेशत्वात् तस्य देश एक आदिष्टः, सद्भावप्रधानास्सत्तागताः पर्यवा यस्मिन् स सद्भावपर्यवः, द्वितीयस्तु देश आदिष्टः असद्भावपर्यायैः, परपर्यायरित्यर्थः, परपर्यवाश्च तदीयद्वितीयदेशसम्बन्धिनो वस्त्वन्तरसम्बन्धिनो वा, ततश्चासौ द्विप्रदेशिकस्कन्धः क्रमेणात्मा वा नो आत्मा वा ४ तस्य च देश आदिष्टस्सद्भावपर्यवः देशश्चोभयपर्यवः ततोऽसावात्मा चावक्तव्यं चेति ५, तथा तस्यैव आदिष्टोऽसद्भावपर्यवः देशस्तूभयपर्यवस्ततोऽसौ नोआत्मा अवक्तव्यं स्यादिति.६, सप्तमः पुन:आत्मा च नोआत्मा चावक्तव्यं चेति रूपो न स्यात् द्विप्रदेशिके, द्वयंशत्वादस्य, त्रिप्रदेशिकादौ तु स्यादिति सप्तभङ्गी, त्रिप्रदेशिकस्कन्धे त्रयोदश भङ्गाः, तत्र प्रागुक्तेषु सप्तस्वाद्याः सकलादेशास्त्रयस्तथैव, तदन्येषु त्रिषु त्रयस्त्रयः एकवचनबहुवचनभेदात् , सप्तमस्त्वेकविध एव, स्थापना चेयम् ।। यच्चेह प्रदेशद्वयेऽप्येकवचनं क्वचित् तत्तस्य प्रदेशद्वयस्यैकप्रदेशावगाढत्वादिहेतुना एकत्वविवक्षणात , भेदविवक्षायां च बहुवचनमिति, चतुष्प्रदेशिकोऽप्येवम् , नबरं आ.नो.अव. आ. नो. आ.अव. । नो.अव. आ.नो.अव. | एकोनविंशतिर्भङ्गाः, तत्र त्रयस्सकलादेशाः तथैव, शेषेषु चतुर्यु | ११|१|| १११ १ १ १ त्रिकयोग १ प्रत्येकं चत्वारो विकल्पाः, ते चैवं चतुर्थादिषु त्रिषु वाच्याः, चतु- एककयोग ३|| १२ १२ १२ प्रदेशिकस्कन्धे तत्रैव द्विकयोगः, स्थापना चैवम् ।। अथ सप्तमे त्वेवं
| २ १ २१ २१ । त्रिकयोगस्थापना, अथ पञ्चप्रदेशिके त्वेवं द्वाविंशतिः, तत्राद्यास्त्रयः |
द्विकयोग २द्विकयोग श्द्विकयोग
|त्रिक १ त्रिकयोग| त्रिक सकलाः, तदुत्तरेषु च त्रिपु प्रत्येकं चत्वारो विकल्पास्तथैव १२, सप्तमे|" तु सप्त, तत्र त्रिकयोगे किलाष्टौ भङ्गाः स्युः, तेषु च सप्तेवेह ग्राह्याः,|२२| तत्स्थापना यथा, अष्टमस्तु एकस्तेषु न पतत्यसम्भ
MainmamalintainmamiwimmarguterumiluramarismamibimmmmmedimIIII ummanmanimaliauntILIANISMutumastrammamalitimanimal
I COM