________________
श्रीभग० लघुवृत्तौ
TO OU
अन्यापेक्षया तुल्यः, समयोगी स्यादित्यर्थः, 'अब्भहिय'त्ति यो विग्रहाभावेनाहारक एवागतोऽसौ विग्रहगत्यनाहारकापेक्षया चितत्वेनाभ्यधिको विषमयोगीति भावः, इह च 'आहारयाओ वा से अणाहारए' इत्यनेन च हीनतायाः 'अणाहारयाओ वा आहारए' इत्यनेन चाभ्यधिकताया निबन्धनमुक्तं, अथ यो नस्यैवाल्पबहुत्वं प्रकारान्तरेणाह - 'एयस्स ण' मित्यादि, इहापि योगः परिस्पन्द एवं, अस्य चेयं स्थापना ।। २५ शते प्रथमः ॥
सत्यम || अस. मि. असत्यामृषा | सत्य वा. जघन्य १२ १२ १२ १० मनोयो. ग् १२ [ उत्कृष्ट १४ १४ १४ १४ गं.
१४
द्वितीये द्रव्याधिकारमाह-'जहा अजीवपज्जव 'त्ति (सू. ७२०) यथा प्रज्ञापनाया विशेषाख्ये पञ्चमे पदे जीवपर्यया उक्ताः, तत्सूत्राण्येवमाह - 'अरूविअजीवदव्वा णं भंते! कइविहा पण्णत्ता १, गो०! दसविहा पं० तं०-धम्मत्थिकाए' इत्यादि, तथा रूवि'अजीवदव्वा णं भंते! कइ विहा पण्णत्ता ?, गोयमा ! चउग्विहा पण्णत्ता, तंजहा-खंधा' इत्यादि, तथा 'ते णं भंते ! किं संखेजा असंखेज अनंता !, अनंता से केणडेणं भंते ! एवं बुच्चइ ?, गो०! अणंता परमाणू, अणंता दुपएसिया खंधा, अनंता तिपएसिया खंधा, जाव अनंता अणतपदेसिया खंधा' इति । द्रव्याधिकारादेवेदमाह - 'जीवदव्वाणं भंते! अजीवदवे' त्यादि (सू. ७२१) इह जीवद्रव्याणि परिभोजकानि सवेतनत्वेन ग्राहकत्वात्, अन्यानि तु परिभोग्यानि, अचेतनतया ग्राह्यत्वादिति । द्रव्याधिकारादेवेदमाह से नूर्ण' ति (सू. ७२२) 'असंखेज' त्ति असङ्ख्यातप्रदेशात्मक इत्यर्थः, 'अनंताई दब्वाई' ति जीवपरमाण्वादीनि
अ. वा. मि. असत्या. औ. औ.मि. वै. वै.मि. आ. आमि. कार्म. १२ १२ १२ ४ असं. ३५ ६ ११ ७ १. १४ १४ १४ ९ १४-९. १३ ८
१४
MOCH MADHES
२५ श०
१-२ उ.