SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती கடாயமயைப் பாடிய பாப்பா 'आगासे भइयव्वाई'ति सप्तम्याश्च षष्ठ्यर्थत्वात् आकाशस्य भक्तव्यानि, धारणीयानीत्यर्थः, पृच्छतोऽयमभिप्राय:-कथमसङ् २५ श० | ख्यातप्रदेशात्मके लोकाकाशे अनन्तानां द्रव्याणामवस्थानं ?, हंता! इत्यादिना तत्र तेषामनन्तानामपि अवस्थानं आवेदितं, यथाऽ २ उद्देश: |पवरकाकाशे प्रदीपप्रभापुद्गलभृतेऽन्यान्यदीपप्रभा अवतिष्ठन्ते, तथाविधपुद्गलपरिणामाद् , एवमेवासङ्ख्यातेऽपि लोके तेष्वेव २ प्रदेशेषु द्रव्याणां तथाविधपरिणामवशेनावस्थानादनन्तानामपि तेषामवस्थानमविरुद्धमिति । अथ तेषां चयापचयाद्याह-'कइदिसं पोग्गला चिजंतित्ति कतिभ्यो दिग्भ्य आगत्य एकत्राकाशप्रदेशे चीयन्ते, छिजंति-व्यतिरिक्ताः स्युः,'उवचिजति' पुद्गलाः स्कन्धरूपा पुद्गलान्तरसम्पर्कादंपचिताः स्युः, 'अवचिजंति' स्कन्धरूपा एव पुद्गलाः प्रदेशविघटनेनापचीयन्ते । 'ठियाई'ति । (सू. ७२३) स्थितानि जीवप्रदेशावगाढक्षेत्रस्य मध्यवर्तीनि, अस्थितानि च तदनन्तरवत्तीनि, तानि पुनरौदारिकवपुःपरिणामादाकृष्य गृह्णाति, 'किं दवओ गिण्हई' किं द्रव्यमाश्रित्य गृह्णाति ?, द्रव्यतः किंवरूपाणि गृह्णातीत्यर्थः, एवं क्षेत्रत:-क्षेत्रमा| श्रित्य, कतिप्रदेशावगाढानीत्यर्थः, वैक्रियवपुरधिकारे 'नियम छद्दिसं'ति, तत्रायमभिप्रायः-बैक्रियशरीरी पञ्चेन्द्रिय एव स्यात् , स नाड्या मध्य एव, ततो पण्णामपि दिशामनावृतवमलोकेन विवक्षितलोकदेशस्येत्यत उच्यते 'नियमं छद्दिसं'ति यच्च, वायुकायिकानां त्रसनाड्या बहिरपि वैक्रियकरणं स्यात् तदिह न विवक्षितं, अप्रधानत्वात् तस्य, तथा लोकान्तनिष्कुटे वा वैक्रियशरीरी वायुर्न सम्भवति, तैजसंसूत्रे 'ठियाई गिण्हइत्ति जीवोऽवगाढक्षेत्रमध्यवर्तीन्येव गृह्णाति,'नो अठियाईति तदनन्तरवर्तीनि गृह्णाति, तस्याकर्षपरिणामाभावात् ,'जहा भासापदे'त्ति यथा प्रज्ञापनायां ११ पदे तथा वाच्यं, तच्च 'एगप्पएसियाईति द्रव्य २७०॥ विषयं षड्दिकत्वं च, एवमिदमपि । श्रोत्रेन्द्रियद्रव्यग्रहणं हि नाडीमध्य एव च 'सिय तिदिसं'ति नास्ति, व्याघाताभावात् , காம HER HUNT
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy