SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रीभग १शतके सूत्रम् 'जीवे णं भंते ! णाणा० कम्मं कइहिं ठाणेहिं बंधइ ?, गो०! दोहिं, तं०--रागेण य दोसेण य । कइ वेएइ वत्ति, 'जीवे णं भंते ! कइ क० वेएइ ?, गो०! अत्थेगइए वेएइ, अत्थेगइए नो वेएइ, जो वेएइ से अट्ठ, जीवे णं भंते ! नाणावरणिजं कम्मं वेएइ ?, गो०! |अत्थेगइए वेएइ, अत्थेगइए नो वेएइ, केवलिनोऽवेदनात् , 'णेरइए णं भंते ! णाणावरणिजं वेएइ ?, गो! णियमा वेएइ', 'अणु-INR उद्देशः भागो कइविहो'त्ति, कस्य कर्मणः कतिविधो रस इति, तच्चैवम्-'णाणावरणिजस्स कम्मस्स कइविहे अणुभागे पण्णत्ते?, गो०! दसविहे पण्णत्ते, तं०-सोयावरणे सोयविनाणावरणे' इत्यादि, द्रव्येन्द्रियावरणो भावेन्द्रियावरणश्चेति । अथ कर्मचिन्ताधिकारात मोहनीयमाश्रित्याह-"जीवेणं'ति (सू०४०) मोहणिजेणं ति मिथ्यात्वमोहनीयेन 'उइएणं'ति उदितेन 'उवट्ठाएजा' उपतिष्ठेत , उपस्थान परलोकक्रियां कुर्यात, म्रियत इत्यर्थः, 'वीरियत्ताएं'त्ति वीर्याणां भावो वीर्यता तया, 'अवीरिय'त्ति वीर्याभावेन अविद्यमानवीयतया, इति प्रश्नः, 'नो अवीरि'त्ति, वीर्यहेतुकत्वादुपस्थानस्येति, 'बालवीरिय'त्ति बाल:-सम्यगर्थानवबोधाद्विरत्यभावाच मिथ्यादृष्टिः तस्य या वीर्यता-परिणतिविशेषस्तया, 'पंडियवीरित्ति पण्डितः-सर्वविरतः, 'बालपंडियवीरियत्ति वालपण्डितो-देशविरतो विरत्यविरतिसद्भावात् , अत्र मिथ्यात्वे वेदिते मिथ्यादृष्टित्वाजीवस्य बालवीर्येणैवोपस्थानं स्यात् , | नेतराभ्यां, उपस्थानविपक्षोऽपक्रमणमतस्तदाह-'अवक्कमेज' अपक्रमेद्-अवसत् , उत्तमगुणस्थानकात् हीनतरं गच्छेत् , 'बाल वीरिय'त्ति मिथ्यात्वमोहोदये सम्यक्त्वात् संयमात् देशसंयमाद्वा अपक्रामेत् , मिथ्यादृग् स्यादिति, 'नोपंडिय'त्तिन पण्डि-U | तबीयतया, यतः-पण्डितवीयण प्रधानतरं गुणस्थानकं व्रजेत , नापकामेत , 'सिय बालवीरियत्ति स्यात्-कदाचिच्चारित्रमोहनीयोदयेन संयमादपगत्य बालपण्डितवीर्येण देशविरतः स्यात., वाचनान्तरं त्वेवम्-'बालवीरियत्ताए, नो पंडियवीरियत्ताए नो
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy