SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रीभग वती ४ उद्देश: सूत्रम् பெரிய [TRAININSTAI IS HThi तस्स उ जोगं पड़च्च जे सत्ता। वावजंती नियमा तेसिं सो हिंसओ होइ ॥१॥" उक्तै हिंसा इति शङ्का, अनोत्तर-एतद्गाथोक्तहिंसालक्षणस्य द्रव्यभावहिंसाश्रयत्वात् , द्रव्य हिंसायास्तु मरणमात्रतया रूढत्वात इति, तथा 'नयेत्ति नया:-द्रव्यास्तिका- दयः, यदेव द्रव्यतो नित्यं वस्तु तदेव पर्यायतोऽनित्यं कथं इति शङ्का, अत्रोत्तरम्-द्रव्यापेक्षया नित्यं, पर्यायापेक्षया अनित्यं, जनकापेक्षया य एव पुत्रः स एव पौत्रापेक्षया पितेति, 'नियम'त्ति, नियमः-अभिग्रहः, स चानेकधा, कथं ?, यदि नाम सर्वविरतिसामायिकं तदा किमन्येन पौरुष्यादिना ?, सामायिकेनैव सर्वगुणावाप्तेरिति शङ्का, अत्रोत्तरम्-यतः सत्यपि सामायिके युक्तः पौरुष्यादिनियमः अप्रमादहेतुत्वात् 'पमाणं ति प्रमाण-प्रत्यक्षादि, तत्रागमप्रमाणं-आदित्यो भूमेरुपरियोजनशतैरष्टाभिः सञ्चरति, चक्षुःप्रत्यक्षं च तस्य भुवो निर्गच्छतो ग्राहकमिति किं तत्त्वं ?, अत्रोत्तरम्-न हि सम्यक् प्रत्यक्षमिदं, दूरतरदेशतो विभ्रमादिति ॥ ॥१शते ३ तृतीयोद्देशकविवरणम् ॥ अनन्तरोद्देशके कर्मोदीरणवेदनायुक्तं, तस्यैव भेदादीन् दर्शयितुं द्वारगाथोक्तमभिधातुमाह-'कम्मपयडीए'त्ति (सू०३९) प्रज्ञापना २३ कर्मप्रकृतिपदे प्रथम उद्देशको ज्ञेयः, तद्वाच्यानामत्र सङ्ग्रहगाथाऽस्ति, सा चेयं-'कइ पगडी'ति द्वारम् , तचैवम्-'कइ णं भंते ! कम्मपगडीओ पं०१, गो०! अट्ठ, "किह बंधइत्ति, 'कहणं भंते ! जीवे अट्ट कम्मपगडीओ चैधइ ?, गो०! नाणावरणिजस्स उदएणं दंसणावरणिजं कम्मं नियच्छइ विशिष्टोदयावस्थं जीवस्तदासादयतीत्यर्थः, दरिसणावरणि जस्स उदएणं दंसण-] मोहणिजं कम्मं निग्गच्छइ, विपाकावस्थं करोति, दरिसणमोहणिजस्स कम्मस्स उदएणं मिच्छत्तं नियच्छइ, मिच्छतेण उदिनेणं एवं खलु जीवे अट्ठ कम्मपगडीओ बंधइ', न चैवमिहेतरेतराश्रयदोषः, कर्मबन्धप्रवाहस्यानादित्वादिति, 'कइहिं ठाणेहि'ति, r uri மர்
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy