________________
श्रीभग० लघुवृत्तौ
Swings
चकसंयोगैकविंशतिगुणने १४५८ भेदाः, षट्संयोगे नवानां षोढात्वे ११११९४ एवं ५६ भेदाः, तैव सप्तपदपद संयोगसंतकस्य गुणने ३९२ भेदाः, सप्तसंयोगे नवानां सप्तत्वे ११११११३ एवं २८ भेदाः, तैरेकस्य सप्तकसंयोगस्य गुणने २८ भेदाः, एषां सर्वेषां मीलने ५००६ भेदाः स्युः, 'दस भंते " इहैकत्वे सप्तैत्र, द्विकसंयोगे दशानां द्विधात्वे १९ एवं ९ भेदाः, तैरेकविंशतेः सप्तपदद्विक संयोगानां गुणने १८९ भेदाः, त्रिकयोगे दशानां त्रिधात्वे ११८ एवं २६ भेदाः, तैः सप्तपदत्रिकयोगपश्चत्रिंशतो गुणने. १२६० भेदाः, चतुष्कसंयोगे दशानां चतुर्द्धात्वि १११७ इत्यादयो ८४ भेदाः, तैः सप्तपदचतुष्कसंयोगपश्च त्रिंशतो गुणने २९४०. भेदाः, पञ्चकसंयोगे दशानां पञ्चधात्वे ११११६ एवं १२६ भेदाः, तैस्सप्तपदपञ्चकसंयोगैकविंशतेर्गुणने २६४६ भेदाः, षट्संयोगे दशानां षोढात्वे १११११५ एवं १२६ भेदाः, तैस्सप्तपदपदसंयोगसप्तगुणने ८८२ भेदाः, सप्तकसंयोगे दशानां सप्तधा ११११११५ एवं ८४ भेदाः, तैरेकस्य सप्तकसंयोगस्य गुणनेऽपि ८४ भेदाः, सर्वमीलने ८००८ भेदाः, 'संखेजा भंते ' तत्र सङ्ख्याता एकादशादयः शीर्षप्रहेलिकान्ताः, इहैकत्वे सप्तैव, द्विकयोगे तु संख्यातानां द्विधात्वे एकः सङ्ख्याताश्चेत्यादयो दश सङ्ख्याताश्च सङ्ख्याताः सङ्ख्याताश्चेत्यन्ता ११ भेदाः, सप्तकयोगे ६७ भेदाः, सर्वाग्रं ३३३७ भेदाः स्युः । 'असंखेजा भंते!' सङ्ख्यातप्रवेशन वदेवैतदसङ्ख्यातप्रवेशनकं वाच्यं, नवरमंत्रासङ्ख्यातपदं द्वादशमभिधीयते, तत्रैकत्वे सप्तैव द्विकयोगे २५२ त्रिकयोगे ८०५ चतुष्कयोगे ९४० पड्योगे ३१२ सप्तकसंयोगे ६७ सर्वाग्रं ३६५८ । 'उक्कोसा णं भंते ।' उत्कर्षा- उत्कर्षपदिनो ये उत्कर्षत उत्पद्यन्ते 'ते सव्वेवि'त्ति ये उत्कर्षपदिनस्ते सर्वेऽपि रत्नप्रभायां स्युः, तद्गामिनां तत्स्थानानां च बहुत्वात् इह च प्रक्रमे द्विकयोगे ६ त्रिकयोगे १५ चतुष्कयोगे २० पञ्चकयोगे १५ पड्योगे ६ सप्तकयोगे त्वेक इति । अथ नारकप्रवेशनाल्प
SÓLDOLSCSÓLLALYSCHOLÓGOGY
९ शतके
| ३२उद्दे०