SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ श्रीभग||१२६ भेदाः, त्रिकयोगे तु सप्तानां त्रित्वे १५ भेदाः, तद्यथा--११५। १२४ । २१४ । १३३ । २२३ । १४२ । २३२ । ३२२। ९ शतके लघुवृत्तौ ४१२ । १५१ । २४१ । ३३१ । ३१३ । ४२१ । ५११ । एतैश्च पञ्चत्रिंशतः सप्तपदत्रिकयोगानां गुणनात् ५२५ भेदाः, चतु- ३२ उद्दे. कसंयोगे सप्तानां चतूराशिस्थापने १११४ एवं २० भेदाः ते चाक्षसञ्चारणादक्षेण स्वयं ज्ञेयाः, विंशत्या च पञ्चत्रिंशतः सप्तपदचतु| कसंयोगानां गुणनात् ७०० भेदाः, पञ्चकसंयोगे सप्तानां पञ्चतया स्थापने ११११३ एवं १५ भेदाः, एतैश्च सप्तपदपञ्चकसंयोगैकविंशतेर्गुणनात् ३१५ भेदाः, पसंयोगे सप्तानां षोढाकरणे १११११२ एवं ६ भेदाः, सप्तानां षट्संयोगे ७ भेदाः, तेषां पड्भिर्गुणने ४२ भेदाः, सप्तकसंयोगे त्वेक एव, एवं सर्वे १७१६ भेदाः। 'अट्ठभंते इत्यादि, इहैकत्वे ७ भेदाः, द्विकयोगे त्वष्टानां | द्वित्वे १७७१ एवं सप्त भेदाः, एतैश्च सप्तपदद्विकयोगैकविंशतेर्गुणने १४७ भेदाः, त्रिकयोगेऽष्टानां त्रित्वे ११६, एवं २१ भेदाः,IRI तैश्च सप्तपदत्रिकयोगे पश्चत्रिंशतो गुणने ७३५ भेदाः, चतुष्कयोगेऽष्टानां चतुर्द्धात्वे १११५ एवं ३५ भेदाः, तैश्च सप्तपदचतुष्कसंयोगानां ३५ गुणने १२२५ भेदाः, पञ्चकसंयोगेऽष्टानां पञ्चत्वे ११११४ एवं ३५ भेदाः, तैश्च सप्तपदपञ्चकसंयोगैकविंशतेर्गुणने ७३५ भेदाः, पसंयोगेऽष्टानां पोढात्वे १११११३ एवं २१ भेदाः, तैश्च सप्तपदषट्रसंयोगानां सप्तकगुणने १४७ भेदाः, अष्टानां | सप्तसंयोगे सप्तधात्वे ७ भेदाः, तैश्चकैकस्य सप्तकसंयोगस्य गुणने ७ भेदाः, सर्वेषां मीलने ३००३ भेदा भवन्ति । 'नव भंते !! | इहैकत्वे ७ भेदाः, द्विकयोगे नवानां द्वित्वे ८ भेदाः, तैश्चैकविंशतेः सप्तपदद्विकसंयोगगुणने १६८ भेदाः, त्रिकयोगे नवानां ११७ एवं २८ भेदाः, तैश्च सप्तपदत्रिकयोगे पञ्चत्रिंशतो गुणने ९८० भेदाः, चतुष्कसंयोगे नवानां चतुर्द्धात्वे १११६ एवं ५६ भेदाः, तैश्च सप्तपदचतुष्कसंयोगपश्चत्रिंशता गुणने १९६० भेदाः, पञ्चकयोगे नवानां पञ्चत्वे ११११५ एवं ७० भेदाः, तैश्च सप्तपदप HOS P IRAJimm i ng Twisimaunisiaunt HitCORNImmun.lyriRISTilungunilthmanirama Malmalkilhine i m Islatinumanilini
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy