SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ f श्रीभग लघुवृत्ती ८ शतके ५उटा Imlilingunmun rains sung bio. madi ilimhimuliminishilite nutan dinesh incimilimsuithuni instant interl किका हवंति जोगेसु । तिदुइकं तिदुइक्कं तिदुइक्कं चेव करणाई ॥१॥ एषु विकल्पेषु एकादयो विकल्पालभ्यन्ते, आह-"एगो तिनि य तियगा दो नवगा तहय तिनि नव नव य ।भंगनवगस्स एवं भंगा एगूणपन्नासं ॥२॥"स्थापनाचेयम् । तत्र 'तिविहं तिविहेणं ति त्रिविधं करणकारणानुमतिभेदात् , प्राणातिपातमिति गम्यते, त्रिविधेन मनोवाकायलक्षणेन करणेन प्रतिक्रामति-ततो निन्दनेन निवर्तते इति, तिविहं दुविहेणं ति त्रिविधं करणादिभेदा द्विविधन करणेन मनःप्रभृत्येकतरवर्जितेन द्वयेन, 'तिविहं एगविहेणं'ति त्रिविधं तथैव एकविवेन मनःप्रभृत्ये कत मेन करणेन, 'दुविहं तिविहे गं'ति द्विविधं कृतादीनामन्यतमद्वयरूपयोगं त्रिविधेन मनःप्रभृतिकरणेन, एवमन्येऽपि, त्रिविधं त्रिविवेनेत्येको विकल्पः, द्वितीयतृतीयचतुर्थेषु त्रयस्त्रयः, पञ्चमषष्ठयोनव नव, | | सप्तमे त्रयः, अष्टमनवमयोनव नव, एवं सर्वे एकोनपञ्चाशत् , 'सीयालं भंगसयंति अतीतानागतवर्तमानकालैत्रिगुणीकरणे सप्तचत्वारिंशदधिकं भङ्गशतं स्यात् , एए खलु'त्ति एते खलु-एत एव दृश्यमाना निर्ग्रन्थसत्का इति 'नो खलु'त्ति नैव 'आजीविकसमयस्स'त्ति ॥ (सू. ३२१) आजीविकसमयस्य गोशालकसिद्धान्तस्यायमर्थ:-इदमभिधेयमिति, 'अक्खीणपरिभोइणो सव्वसत्त'त्ति अक्षीणायुष्कं-अप्रासुकं परिभुञ्जन्त इत्येवंशीला अक्षीणपरिभोजिनः सर्वसत्त्वा असंयताः सर्वप्राणिनः, यद्येवं ततः |किमाह-'से'त्ति ततः हंता-हत्वा लगुडादिना, छित्चा-असिना द्विधा कृत्वा, भित्त्वा-शूलादिना भिन्नं कृत्वा, लुवा-पक्ष्मादिलोपनेन, विलुप्य-त्वचो विलोपनेन,अपद्रव्य-विनाश्याहारमाहारयन्ति, 'तत्थति तत्र असंयतसत्त्ववर्गहननादिदोपपरायणे 'दुवालसति द्वादश विशेषानुष्ठानत्वात् परिगणिताः, आनन्दादिश्राद्धवत् , अन्यथा बहवस्ते, एवं ताले ति तालाख्यादयोऽपि 'अरिहंतदेवयाग'त्ति गोशालके कल्पनयाहत्वात् 'पंचफलपडि' फलपश्चकानिवृत्ताः 'सयरेहिन्ति फलविशेषैः "पिलखूहिं' பழ மாயாமாமா பாடிய பயானா மாநe likely tyாரியார்
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy