SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती ८ शतके ५ उद्देश सावद्ययोगविरत्या विरमणशब्दोपात्तया प्रयोजनं, तस्या एव परिग्रहस्यापरिग्रहताहेतुभूतत्वेन भाण्डस्याभाण्डताभवनहेतुत्वादिति, 'से भंडे'त्ति तदपहृतं भाण्डं अभाण्डं स्याद् ,असंव्यवहार्यत्वात् , 'से केणं'ति अथ केन 'खाइणं'ति पुनः 'अटेण' अर्थेन-हेतुना |'तस्स णं एवं'ति तस्य एवं मनःपरिणामः स्यात् 'नो मे हिरण्णे'त्ति हिरण्यादिपरिग्रहस्य द्विविधत्रिविधेन प्रत्याख्यातत्वात् , 'नो में त्ति धनं गच्छणियमादि (गवादि धान्यं ब्रीह्यादि) रत्नानि-कर्केतनादीनि मणयः-चन्द्रकान्तादयः शिलाप्रवालानि-विद्रु| माणि रक्तरत्नानि-पद्मरागादीनि, 'संत'न्ति सद्-विद्यमानं सारं-प्रधानं 'सावएजं' वापतेयं द्रव्यं 'ममत्त'त्ति ममत्वभावः | | पुनः-हिरण्यादिविषये ममतापरिणामोऽपरिज्ञातो-न प्रत्याख्यातः स्यात् , अनुमतेरप्रत्याख्यातत्वात् , ममत्वभावस्य चानुमतिरूप| त्वात , 'केई जायं चरिज'त्ति कश्चिद् उपपतिस्तस्य श्राद्धस्य जायां पत्नी चरेत्-सेवेत, सुण्ह'त्ति स्नुषां-पुत्रभााँ, पिज़बंधणे'त्ति | प्रेम एव बन्धनं तत् पुनस्से-तस्य श्राद्धस्य नव्यवच्छिन्नं स्यात् , अनुमतेरप्रत्याख्यानात् , प्रेमानुबन्धस्यानुमतिरूपत्वात् , 'समणो| वासगस्स'त्ति (म. ३२८) तृतीयार्थत्वात् षष्ठ्याः श्रमणोपासकेन, सम्बन्धमात्र विवक्षया वा षष्ठ्यीयं, 'पुवामेव'त्ति प्राकाल एव-सम्यक्त्वप्रतिपत्तिसमनन्तरमेव 'अपचक्खाए'त्ति न प्रत्याख्यातस्यात् , तदा देशविरतेरज्ञातत्वात् , ततश्च 'से णं'ति स:श्राद्धश्चेत् प्राणातिपातविरतिकाले 'पचक्वाइ'त्ति प्रत्याचक्षाणः, प्राणातिपातमिति गम्यते, किं कुर्यादिति ३३३/२२२१२१ प्रश्नः?, 'तीत ति तीतम्-अतीतकालकृतं प्राणातिपातं प्रतिक्रामति, ततो निन्दाद्वारेण निवर्त्तते इत्यर्थः, ३२१/३२१३२ 'पडप्पत्ति प्रत्युत्पन्न-वर्तमानकालीनं प्राणातिपातं संवृणोति, न करोतीत्यर्थः, अनागतं-भविष्यत्कालविषयं ९२२५२१९९२५ | प्रत्याख्याति-न करिष्यामीति प्रतिजानीते, 'तिविहं तिविहेणं'ति इह नव विकल्पाः, तत्र गाथा-तिनि तिया तिनि दुया तिण्णि १२९॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy