SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Emaan wasi २ शतके श्रीभग लघुवृत्तौ १० उद्दे. ranigimammympingMORNINANINDIAN DRAMOH भावमुत्थानाधात्मभावेनोपदर्शयतीति वक्तव्यं स्यादेव । 'लोगागासे अलोगागासे'त्ति (सू० १२०) तत्र लोकालोकाकाशयोलक्षणमिदं-धर्मादीनां वृत्तिर्यत्र द्रव्याणां स्यात् तत्क्षेत्रं तैर्द्रव्यैः सह लोकः, तद्विपरीतोऽलोकः, 'लोगागासे ण'मित्यादौ पट् प्रश्नाः, लोकाकाशे अधिकरणे 'जीव'त्ति संपूर्णानि जीवद्रव्याणि, 'जीवदेस'त्ति जीवस्यैव बुद्धिपरिकल्पिता द्वयादयो विभागाः, 'जीवपएस'त्ति जीवस्यैव बुद्धिकृताः प्रदेशाः, प्रदेशा निर्विभागा विभागाः, एवं अजीवषट्प्रश्नयामपि जे अजीवा ते रूवी यत्तिमूर्ताः पुद्गलाः 'अरूवी यत्ति अमृत धर्मास्तिकायादयः, 'खंध'त्ति परमाणुसमूहात्मकः तद्देशा यादयो विभागाः, प्रदेशाः तस्मैव निरंशाः, 'परमाणु'त्ति स्कन्धभावमनापन्नाः परमाणव इति, 'जे अरूवी ते पंचविह'त्ति, कथमित्याह-'धम्मत्थिकाए'त्ति इह जीवानां पुद्गलानां च बहुत्वाद् एकस्यापि जीवस्य पुद्गलस्य वा स्थाने संकोचादितथाविधपरिणामवशाद बहवो जीवाः पुद्गलाश्चेति, तथा तद्देशास्तत्प्रदेशाश्च सम्भवन्ति, इतिकृत्वा जीवाश्च जीवप्रदेशाच, तथा रूपिद्रव्यापेक्षया अजीवा अजीव| देशा अजीवप्रदेशाश्चेति सङ्गतं, एकत्राप्याश्रये भेदवतो वस्तुत्रयस्य सद्भावात् , धर्मास्तिकायादौ तु द्वितयमेव युक्तं, यतो यदा सम्पूर्ण वस्तु विवक्ष्यते तदा धर्मास्तिकायादि उच्यते, तदंशविवक्षायां तु तत्प्रदेशा इति, तेषामवस्थितरूपत्वात् , तद्देशकल्पना | त्वयुक्ता, तेषामनवस्थितरूपत्वादिति, अत आह-'नो धम्मस्थिकायस्स देसेत्ति, नो अधम्मत्थिकायस्स देसे त्ति, चूर्णिकारोऽप्याह-"अरूविणो दवा समुदयसद्देण भणंति नीसेसा, 'पएसेहिं वा नीसेसा भणिजा, नो देसेण, तस्स अणवट्ठियपमाणतणओ, तेण न देसेण निदेसो, जो पुण देससद्दो एएसु कओ सो सविसयववहारत्थं परदव्वफुसणादिगयववहारत्थं वे"ति, तत्र | स्वविषये धर्मास्तिकायादिरूपे यो देशव्यवहारो यथा धर्मास्तिकायः स्वदेशेनोललोकाकाशं व्यामोति तदर्थ, तथा परद्रव्येण ऊर्ध्व வாயாடியபடி படியா பறா பால் பாகமாக மாறும் பொடி ॥५४॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy