SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ लघुवृत्ती +३ उद्देशः श्रीभगमसयाई । धायइसंडे दीवे तारागणकोडिकोडीणं ॥२॥' सोभं सोभिंसु ३ । कालोए णं भंते ! समुद्दे केवइया इत्यादि प्रश्नः, उत्तरं तु-गोयमा!-बांयालीसं चंदा बायालीसं च सूरिया दित्ता । कालोदहिम्मि एए चरंति सम्बद्धलेसागा ॥१॥ नक्खत्तसहस्समेगं| एगं छावत्तरं च सयमणं । छच्च सया छण्णउया महागहा तिणि य सहस्सा ॥२॥अवीसं कालोदहिम्मि बारस य तह सहस्साई । णव य सया पण्णासा तारागंणकोडिकोडीणं ॥३॥ सोभं सोभिंसु ३,' तथा 'पुक्खरखरे णं भंते ! केवइया चंदे'त्यादि प्रश्नः, उत्तरं | तु-चोआलं चंदसयं चोयालमेव सूरियाण सयं। पुक्खरवरंमि दीवे भमंति एए पगासंता ॥१॥ इह च यद् भ्रमणमुक्तं न तत्सर्वांश्चन्द्रादित्यानपेक्ष्य,किं तर्हि ?, पुष्करद्वीपाभ्यन्तरार्द्धवर्तिनी द्विसप्ततिमेवेति ।"चत्तारि सहस्साई बत्तीसं चेव होंति नक्खत्ता । छच्च सया | बावत्तर महग्गहा बारस संहस्सा ॥१॥ छण्णउइ सयसहस्सा चोयालीसं भवे सहस्साई । चत्तारि सया पुक्खरि तारागणकोकीडीणं |२| सोभं सोभिंसु ॥३॥ तथा 'अभितरपुक्खरद्धे णं भंते! केवइया चंदे'त्यादि प्रश्नः, उत्तरं तु-"बावत्तरिं च चंदा बावत्तरिमेव दिणयरा दित्ता । पुक्खरवरदीवडे चरंति एए पभासेंता॥१।। तिण्णि सया छत्तीसा छच्च सहस्सा महग्गहाणं तु । नक्खत्ताणं तु भवे सोलाई दुवे सहस्साई ॥२।। अडयाल सयसहस्सा बावीसं खलु भवे सहस्साई । दो य सया पुक्खरद्धे तारागणकोडिकोडीणं ॥३॥" तथा 'मणुस्सखेते णं भंते ! केवइया चंदे'त्यादि प्रश्नः, उत्तरन्तु-बत्तीसं चंदसयं बत्तीसं चेव सूरियाण सयं । सयलं मणुस्सलोयं चरंति एए पभासंता ॥१॥ एगारस य सहस्सा छप्पिय सोला महग्गहाणं तु । छच्चसया छनउइ नक्खत्ता तिण्णि य सह|स्सा ॥२॥ अडसीई सयसहस्साई चालीससहस्स मणुयलोगम्मि । सत्त य सया अणूणा तारागण॥३॥ किमंतमिदं वाच्यमित्याह'जावे'त्यादि,अस्य सूत्रांशस्य पूर्वाशः, गहअट्ठासी नक्खत्तडवीसं तारकोडिकोडीणं । छासट्ठिसहस्स नवसय पणहनरि एगससिसेन्न ॥१५॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy