SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती uniaNEReal Isaidual Wishes india २५ श० ६उद्देश: itar Hindimawadi वस्थितपरिणामः शैलेशी यावद्विहरति, शैलेश्यां च वर्द्धमानपरिणामः स्यादिति देशोनामिति । बन्धद्वारे-'आउयवजाओ'त्ति (सू.७७१) पुलाकस्यायुर्वन्धो न तद्वन्धाध्यवसायस्थानानां तस्याभावादिति, बउसे ति त्रिभागादिकशेषायुषो हि जीवा आयुर्वघ्नन्तीति, त्रिभागद्वयादौ तन्न बनन्तीतिकृत्वा बकुशादयः सप्तानामष्टानां वा कर्मणां बन्धकाः स्युरिति, 'बंधमाणे'त्ति कषायकुशीलो हि सूक्ष्मसम्परायत्वे आयुर्न बध्नाति, अप्रमत्तान्तत्वात् तद्वन्धकस्य, मोहनीयं च बादरकषायोदयाभावान्न बनातीति शेषाः पडेवेति, 'एगं वेयणिज्जति निर्ग्रन्थो वेदनीयमेव बध्नाति, बन्धहेतुषु योगानामेव सद्भावात् , 'अबन्धए वेति अयोगी बन्धहेतूनां सर्वेषामभावादबन्धक. एव । वेदनद्वारे-'मोहणिजवजा वत्ति (सू. ७७२) निग्रन्थो हि मोहनीयं न वेदयति, तस्योपशशान्तत्वात् क्षीणत्वाद्वा, स्नातकस्य घातिकर्मणां क्षीणत्वावदनीयादीनामेव वेदनमत उच्यते-'वेयणिज्जेत्यादि । उदीरणद्वारे| 'आउयवेयणिज्जवजाति (सू . ७७३) अयमर्थः-पुलाकः आयुर्वेदनीयप्रकृतीर्नोदीरयति, तथाविधाध्यवसायस्थानाभावात् , | किन्तु पूर्व ते उदीर्य पुलाकतां गच्छति, एवमुत्तरत्रापि यो याः प्रकृती!दीरयति स ताः पूर्वमुदीर्य बकुशादितां प्रामोति, स्नातकः |सयोग्यवस्थायां तु नामगोत्रयोरेवोदीरकः, आयुर्वेदनीये तु पूर्वोदीणे एव, अयोग्यवस्थायां त्वनुदीरक एवेति ॥'उवसंपज्जण'त्ति द्वार (सू . ७७४) तत्रोपसम्पदुपसम्पत्तिः-प्राप्तिः 'जहण'त्ति हानं-त्यागः, उपसंपच्च हानं च उपसंपद्धानं, किं पुलाकत्वादि त्य|क्त्वा किं सकपायत्वादिकमुपसम्पद्यत इत्यर्थः 'पुलाए गं'ति पुलाकः पुलाकत्वं त्यक्त्वा संयतः कषायकुशील एव स्यात् , तत्सह| शसंयमस्थानसद्भावात् , एवं यस्य यत्सदृशानि संयमस्थानानि सन्ति स तद्भावमुपसम्पद्यते, मुक्त्वा कषायकुशीलादीन , कपायकुशीलो हि विद्यमानसमानसंयमस्थानकं च निग्रन्थभावं, निग्रन्थस्तु कपायित्वं, स्नातकस्तु सिध्यत्येव, निर्ग्रन्थसूत्रे कषायकुशीलं वा ade: audi mandir mmips ॥२७
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy