SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्तौ २०२० २ उद्देश: maoni mapi PORADHAI HINDIMOHANDINIONSHIOE. शीतत्वे रूक्षत्वे च एकस्य चोष्णत्वे च स्निग्धत्वे च, नवमस्तु बहुत्वेनाद्यतृतीययोः, स चैवं-द्वयोभिन्नस्थितयोः शीतन्वे स्निग्धत्वे चैकस्य चोष्णत्वे रूक्षत्वे चेति 'पणवीसं भंग'ति द्वित्रिचतुःस्पर्शसम्बन्धिनां चतुर्द्वादशनवानां मीलनात् २५ भङ्गा इति । 'चउप्पदेसिएणं'ति 'सिय कालए य नीलए यत्ति द्वौ द्वावेकपरिणामपरिणतावितिकृत्वा स्यात्कालोनीलश्चेति १ अन्त्ययोर-११] नेकपरिणामत्वे २ आद्ययोस्तृतीयः, उभयोश्चतुर्थः, स्थापना चैवम् , एवं दशसु द्विकसंयोगेषु प्रत्येकं चतुर्भङ्गीभावाचत्वारि-१२ शद् भङ्गाः,'जइ तिवण्णे'त्ति तत्राद्यः कालो द्वितीयो नीलः अन्त्ययोश्चैकपरिणामत्वात् लोहितकः१११ इत्येकः तृतीय- २ स्थानेकपरिणामतया बहुत्वे द्वितीयः ११२ द्वितीयस्य१२१ तृतीयः आद्यस्य बहुत्वे चतुर्थः २११ एवमेते चत्वारो दशत्रिकसं-1२७ योगेषु स्युरिति जाताः ४० 'जइ चउवण्णेति इह 'चतुवष्णेत्ति इह चतुष्पदानां १६ भङ्गाः, इह पञ्चानां वर्णानां पंच चतुएकसंयोगाः स्युस्ते च सूत्रसिद्धा एव, 'सव्वे णउइभंग'त्ति एकद्वित्रिचतुर्वर्णेषु ५। ४०।४०/५। एतावद्भगभावान्नवतिस्ते स्युरिति । 'जइ एगगंधे'त्ति इत्यादि प्राग्वत् 'जइ तिफासे'त्ति 'सव्वे सीए'त्ति चतुर्णा प्रदेशानां शीतपरिणामत्वात् :: देसे निद्धे'त्ति चतुर्णा मध्ये द्वयोरेकपरिणामयोः स्निग्धत्वात् १ 'देसे लुक्खे'त्ति तथैव द्वयो रूक्षत्वात् ३ इत्येकः, द्वितीयस्तु तथैव, नवरं भिन्नपरिणामतया बहुवचनान्ततृतीयपदः, तृतीयस्तु बहुवचनान्तद्वितीयपदः, चतुर्थः पुनस्तथैव बहुत्वान्तद्वितीयतृतीयपदः इत्येते सर्वशीते ४, एवं सर्वोष्णेन सर्वस्निग्धेन सर्वरक्षेणेत्येवं जाताः १६, 'जइ चउफासे त्ति तत्र 'देसे सीएत्ति एकाकारप्रदेशद्वयलक्षणो देशः शीतः तथाभृत एवान्यो देश उष्णः, तथा य एव शीतःस एव स्निग्धः यश्चोष्णः स रूक्षः इत्येकः, चतुर्थपदस्य प्रागिव बहुत्वान्तत्वे द्वितीयः, तृतीयस्य च तृतीयः, तृतीयचतुर्थयोबहुत्वे चतुर्थः, एवमेते १६, एषामानयनोपायगाथामाह-"अंत
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy