SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्ती १२ श० ५ उद्देशः |'लालप्पणय'त्ति प्रार्थनमेव भृशं लपनतः 'कामास'त्ति शब्दरूपविषया 'भोगासत्ति गन्धरसस्पर्शविषया, 'जीवियास'त्ति | जीवितव्यवाञ्छा, 'नंदिरागे'त्ति समृद्धौ सत्यां रागो-हर्षो नन्दिरागः १६, पेजे'त्ति पुत्रादिस्नेहः 'दोसे'त्ति द्वेषः-कलहो हास्यादिभवं युद्ध, यावत्करणात् 'अब्भक्खाणपेसुण्णअरइरइपरपरिवायमायामोसित्ति दृश्यं ॥ 'अवण्णे'त्ति (सू. ४४९) वधादिविरमणानि जीवोपयोगस्वरूपाणि, जीवोपयोगश्चामूर्त्तत्वं तस्माच्चावर्णादित्वमिति, उप्पत्तियत्ति उत्पत्तिरेव प्रयोजनं यस्यास्सा औत्पत्तिकी, नतु क्षयोपशमः प्रयोजनमस्याः, सत्यं, स खलु अन्तरङ्गत्वात् सर्वबुद्धिसाधारण इति न विवक्ष्यते, न चान्यच्छास्त्रकर्माभ्या| सादिकमपेक्षत इति, 'वेणइय'त्ति गुर्वादिविनयभवा वैनयिकी 'कम्मय'त्ति अनाचार्यकं कर्म साचार्यकं शिल्पं, कादाचित्कंवा कर्म शिल्पं नित्यव्यापारः, तेन कर्मणो भवा कर्मजा, 'पारिणामिय'त्ति परि-समन्तात् नमनं परिणामः-सुदीर्घकालपूर्वाप| रावलोकनादिजन्य आत्मधर्मस्तजाता पारिणामिकी बुद्धरिति, एता अपि वर्णादिरहिता जीवधर्मत्वेनामूर्तत्वात् जीवधर्माधिकारादवग्रहादिसूत्रं कांदिसूत्रं च ॥ अमूर्त्ताधिकारादवकाशान्तरसूत्रं अमूर्त्तत्वविपर्ययात् तनुवातादिसूत्राणि चाह-तत्र 'सत्तमे णं भंते! उवासंतरे'त्ति प्रथमद्वितीयपृथिव्योर्यदन्तराले आकाशखण्डं तत्प्रथम, तदपेक्षया सप्तमं सप्तम्या अधस्तात् , तस्योपरि सप्त| मस्तनुवातः तस्योपरि सप्तमो धनवातः तस्याप्युपरि सप्तमो घनोदधिः, तस्योपरि सप्तमी पृथ्वी, तनुवातादीनां पञ्चवर्णत्वादि पौद्|गलिकत्वेन मूर्त्तत्वात् , अष्टस्पर्शत्वं च बादरपरिणामत्वाद् अष्टौ स्पर्शाः शीतोष्णस्निग्धरूक्षमृदुकठिनलघुगुरुभेदादिति, जंबुद्दीवे' | इत्यत्र यावत्करणाल्लवणसमुद्रादीनि पदानि वाच्यानि 'जाव वेमाणियावासा' इह यावत्करणादसुरकुमारावासादिपरिग्रहः, ते च भवनानि नगराणि विमानानि तिर्यग्लोके तन्नगर्यश्चेति, 'वेउब्विअतेआई पड्डुच्च'त्ति वैक्रियतैजसवपुषी बादरत्वात्तयो - mindhulimittamaMIRamanthanMitammanduINDmadamRIDAIRMIRE limiliathurmilitainabilithili ॥१८
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy