________________
लघुवृत्ती
C
andidehatimes
मेत्ति मम उत्थानादि, न सर्वथा क्षीणमिति भावः,'तंजाव तामेत्ति तत्-तस्मात् यावत् ता इति भाषामात्रे मे-ममास्तीति 'जाव
M२ शतके यत्ति यावच्च 'सुहत्थी'ति शुभार्थी भव्यान् प्रति, सुहस्ती वा-पुरुषवरगन्धहस्ती वा, 'कल्लं'ति श्वः 'पाउ'त्ति प्रादुः-प्रकटप्र
उद्देशः | भातायां रात्रौ 'फुल्ल'त्ति उत्फुल्लं यदुत्पलं-पचं कमलश्च-हरिणविशेषस्तयोः कोमलमुन्मीलितं-उन्मीलनं यत्र तत्तथा, 'कडाईहिं'।
इह पदैकदेशात्पदसमुदायो दृश्यः, ततः कृतयोग्यादिभिः, तत्र कृता योगाः-प्रत्युपेक्षणादिव्यायारा यैस्ते कृतयोगिनः, आदि| शब्दात् प्रियधर्माणो दृढधर्माण इति, विउलं'ति विपुलगिरिमेहघण'त्ति घनमेघसन्निकाशः-सान्द्रजलदसदृशं, देवानां सन्निपातः-समागमो रमणीयत्वाद्यत्र तं 'संलेहण'त्ति संलिख्यते-कृशीक्रियते अनया इति संलेखना, तस्या झोसणा-सेवा, तया 'झुसिए'त्ति जुष्टः-सेवितः 'भत्तपाण'त्ति प्रत्याख्यातभक्तपानस्य कालं-मरणं 'इतिकट्ट' इतिकृत्वा 'संपेहेइ'त्ति सम्प्रेक्षतेपर्यालोचयति, 'उच्चार'त्ति पादपोपगमनादारादुच्चारादिभूमीः प्रतिलेखयति, उच्चारादेस्तस्य कर्त्तव्यत्वात् तद्भूमिप्रतिलेखनं न निरर्थकं, 'सहि भत्ताई'ति प्रतिदिनं भोजनद्वयत्यागात्रिंशता दिनः षष्टिभक्तानि व्यक्तानि स्युः, 'अणसणार' प्राकृतत्वादनशनेन 'छेइत्ता' छिन्वा परित्यज्य 'परिनिव्वाणवत्तियंति परिनिर्वाणं-मरणं तदेव प्रत्ययो-हेतुर्यस्य तं परिनिर्वाणप्रत्ययं ।। द्वितीयशते प्रथमोद्देशकविवरणम् ॥
अथ द्वितीय आरभ्यते-'समुग्घाय'त्ति (सू० ९६) सम्-एकीभावे उत्-प्राबल्ये, ततश्च एकीभावेन प्राबल्येन च घाताः समुद्याताः, अथ प्राबल्येन घाताः कथम् ?, उच्यन्ते, यस्माद्वेदनादिसमुद्घातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानु
॥४७॥ | भवयोग्यान् उदीरणाकरणेनाकृष्य उदये प्रक्षिप्यानुभृय निर्जरयति, आत्मप्रदेशैस्सह श्लिष्टान् शातयतीत्यर्थः, 'सत्त'त्ति वेदना