________________
श्रीभग
RImmire
२ शतके
लघुवृत्ती
१ उद्देशः
|नमासे क्षेप्तव्यानि, 'चउत्थं चउत्थेणेति चतुर्थ भक्तं यावद्भक्तं त्यज्यते यत्र तच्चतुर्थभक्तं, इयं चोपवासस्य संज्ञा, एवं षष्ठा| दिकमपवासद्वयादेरिति, 'अणिक्वित्तेणं' अविश्रान्तेन 'दिय'त्ति दिवसे 'ठाणुक्कडु'त्ति स्थान-आसनमुत्कटुकं आधारे पुताल| गनरूपं यस्यासौ स्थानोत्कटुकः, 'वीरासणेणं' वीरासनेन रात्रौ, निषीदनासनाकर्षणात् तथैव स्थित्येत्यर्थः, अवाउडेण' प्राव
रणरहितेन 'उरालेण' प्रधानेन विपुलेन बहुदिनत्वात् 'पयत्तेण' प्रदत्तेन गुरुभिरनुज्ञातेन 'पजहिएण' प्रकर्षादङ्गीकृतेन | 'उदग्गेण' उत्तरोत्तरं वृद्धिमता 'उदात्तेन' उन्नतभाववता 'उत्तमेन' उत्तमपुरुषसेवितत्वेन 'उदारेणं' औदार्यवता निःस्पृह|त्वात् 'महानुभागेण' महानुभावेन 'शुष्को नीरसवपुष्ट्वात् , 'लुक्खे'त्ति बुभुक्षावशेन रूक्षीभूतत्वात् , अस्थिचर्मावनद्धः किटिकिटिका-निर्मासास्थिसम्बन्धी उपवेशनादिक्रियासमुत्थः शब्दस्तांभूतः-प्राप्तो यःस किटिकिटिकाभूतः धमनीसंततो-नाडीव्याप्तो मांसक्षयेणादृश्यमाणनाडीकत्वात् 'जीवंजीवेणं'ति अनुस्वारस्यागमिकत्वात् जीवजीवेन, जीवबलेनेत्यर्थः, न वपुर्बलेनेति, 'भासं भासि त्यादि, कालत्रयनिर्देशः ग्लायति ग्लानः स्यात् , 'से जहानामए'त्ति से इति अथार्थः, 'यथेति दृष्टान्तार्थः, नामेति सम्भावनायां, ए इति वाक्यालङ्कारे, 'कट्ठसगडिय'त्ति काष्ठभृता शकटिका काष्ठशकटिका 'पत्तसगडिय'त्ति पलाशादिपत्रभृता गत्री 'पत्ततिल'त्ति पत्रयुक्ततिलानां भाण्डकानां च मृन्मयभाजनानांभृता गत्री, अङ्गारभृतगत्रीत्यर्थः,'उण्हे दित्ता' उष्णस्तापस्तत्र दत्ता, शुष्का सतीति विशेषणद्वयमाकाष्ठादीनामेव सम्भवति,हुताशन इव भस्मराशिप्रतिच्छन्नः, 'तवेणं तेएणं'ति तपस्तेजसा एव,बहिनिस्तेजाः,अतःशुभध्यानाग्निना ज्वलति, 'पुश्वरत्तावर'त्ति पूर्वरात्रश्च-रात्रेः पूर्वभागः अपरात्रश्च-रात्रे पश्चिमो भागस्तलक्षणो यः कालसमयः-कालात्मकः समयः स तथा तत्र धर्मजागरिकां जाग्रतः,कुर्वत इत्यर्थः,'तं अस्थि तामेति तदेवमप्यस्ति तावत्