________________
श्रीभग०
HINDIANCRIME
शतके
लघुवृत्ती
नीयेति ॥ 'पोग्गली'त्ति (सू० ३५९) पुद्गला:-श्रोत्रादिरूपा विद्यन्ते यस्यासौ पुद्गली 'पुग्गले वत्ति पुद्गल इति संज्ञा यस्य तस्य तद्योगात् पुद्गल इति, 'से केण'मित्यादि ॥ दशमोद्देशकविवरणम् ॥ अष्टमं शतं वृत्तितः समाप्तम् ।।
९ उद्देश:
D
55555555555555555555555555555555555555 इति श्रीलक्ष्मीसागरसूरिशिष्यशतार्थिश्रीजिनमाणिक्यगणिशिष्यश्रीअनन्तहंसगणिशिष्यश्रीदानशेखरगणिसमुद्धतायां भगवतीलघुवृत्तौ
अष्टमशतविवरणं सम्पूर्णम् ॥ 35555555555555555555555555555555
A MINSNI-MINDtil it
T
॥१५॥
up the
era