________________
India
Ratathi
श्रीभग लघुवृत्तौ
९
शतके १ उद्देशः
अथ नवमशतं प्रारभ्यते-'जंबुद्दीवेत्ति उद्देशकगाथामाह (*६०), तत्र जम्बूद्वीपवक्तव्यताख्यः प्रथम उद्देशकः १ 'जोइसत्ति ज्योतिष्कविषयो द्वितीयः २ 'अंतरदीवे'त्ति अन्तरद्वीपविषया अष्टाविंशतिरुद्देशकाः३० 'असोच'त्ति अश्रुत्वा धर्म लभेतेत्याद्यर्थप्रतिपादनार्थ एकत्रिंशत्तमः ३१ 'गंगेय'त्ति गाङ्गेयाख्यसाधुवक्तव्यतार्थो द्वात्रिंशत्तमः ३२ 'कुंडग्गामेत्ति ब्राह्मणकुंडग्रामविषयस्त्रयस्त्रिंशत्तमः ३३ 'पुरिसे'त्ति पुरुषः पुरुषं ननित्यादिवक्तव्यतार्थश्चतुस्त्रिंशत्तमः ३४ ॥ इति द्वारगाथार्थः ॥ 'कहिंण ति (सू० ३६०) कमिन् देशे इत्यर्थः,'एवं जंबुद्दीवपण्णत्ती भाणियव्या' सा चैवम्-'केमहालए णं भंते ! जंबुद्दीवे | २१, किमागारभावपडायारे णं भंते ! जंबुद्दीवे दीवे पण्णत्ते ?' कस्मिन्नाकारभावे प्रत्यवतारो यस्य स तथा, गोयमा! अयण्णं | जंबुद्दीवे २ सम्बदीवसमुदाणं सबभंतराए सव्वखुड्डए वढे तिल्लापूयसंठाणसंठिए वढे पुक्खरकणियासंठाण वढे रहचकवालसंठाण० वटे पडिपुष्णचंदसंठाण० पण्णत्ते, एगं जोयणसयसहस्सं आयामविक्खंभेण मित्यादि, एवमेवेति एवमुक्तेनैव न्यायेन पूर्वापरसमुद्रगमनादिना 'सपुवावरेणं'ति सह पूर्वेण नदीवृन्देन अपरं सपूर्वापरं तेन सपूर्वापरेण, चोदस सलिला सयसहस्सा छप्पन्न च सहस्सा भवंति'त्ति, कथं ?, इह सलिलाशतसहस्राणि-नदीलक्षाणि, एतत्सङ्ख्या चैवम्-भरतैरावतयोगङ्गासिन्धुरक्तारक्तवत्यः प्रत्येकं १४ नदीसहस्रयुक्ताः, तथा हिमवतैरण्यवतयो रोहितारोहितांशासुवर्णकूलारूप्यकूलाः प्रत्येकमष्टाविंशतिसहस्त्रैर्युक्ताः, तथा । हरिवर्षरम्यकवर्षयोहरिताहरिकान्तानरकान्तानारीकान्ताः प्रत्येक पट्पञ्चाशत्सहस्रर्युक्तास्समुद्रमुपयान्ति, तथा महाविदेहे शीताशीतोदे प्रत्येकं पञ्चभिलक्षैभत्रिंशता सहस्त्रैर्युक्ते पाथोधि प्रयात इति, सर्वासां मीलने सूत्रोक्तं प्रमाणं स्यादिति, वाचनान्तरे पुनरिदं दृश्यते-'जहा जंबुद्दीवपणत्तीए तहा नेयब्बं, जोइसविहणं जावखंड'त्ति "खंडा जोयण वासा पव्यय कूडा य तित्थ
MAmoimsimadak HIGHEMindi and
San
TRADAmmohan
MPSON India News
-