SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ श्रीभग ९ शतके लघुवृत्ती ३३उद्द. Imamimame mein attrade- IIIRAMAntetailyHIMIMAnkital तत् सुजातयुगं 'जुत्तरज्जुय'त्ति योकरज्जुकयुग्मं तेन सुनिर्मित 'जुत्तामेव ति युक्तमेव यानप्रवरमुपस्थापयतेति, 'खुजेहिं कुब्जिकाभिः, चिलाइयाहिं' चिलातदेशोत्पन्नाभिः, नानादेसिति नानादेशीभ्यः, विदेसित्ति तद्देशापेक्षया देशान्तरे परिपिण्डिता यास्ताभिः,'इंगिय'त्ति नयनादिचेष्टा चिन्तितं-परेण प्रार्थितं च विजानन्ति यास्ताभिर्युक्त इति गम्यते, 'चेडियाचकवाल'त्ति चेटीचक्रवालेन वर्षधराणां-कृत्रिमनपुंसकानां अन्तःपुरमहल्लकानां 'कंचुइज्ज'त्ति स्थविरकंचुकिकाना-अन्तःपुरकार्यकारिप्रतीहाराणां महत्तरकानां अन्तःपुरकार्यचिन्तकानां वृन्देन परिक्षिप्ता या सा तथा ॥'आगयपण्हया' (म. ३८०) आगतप्रस्नवा, पुत्रस्नेहादागतस्तनमुखस्तन्येत्यर्थः, 'पप्पुयलोयण'त्ति प्रप्लुतलोचना, पुत्रदर्शनानन्दजलेनेति गम्यते, 'संवरिय'त्ति संवृतौ हर्षात् स्थूरीभवन्तौ वलयैः कटकैर्वाहू-भुजौ यस्यास्सा, कंचुकपरिक्षिप्ता-रोमाञ्चव्याप्ता, देहेमाणी'ति प्रेक्षमाणा । 'गोयमाईत्ति (मू. ३८१) गौतम इति नामोच्चारणं 'अयीत्ति आमन्त्रणार्थो निपातः, अत्तए'त्ति आत्मजः-पुत्रः, महइ'त्ति महती चासावतिमहती चेति महातिमहती तस्यै, प्राकृतत्वादालप्रत्ययः, 'अन्जचंदणा अज'त्ति इह.देवानन्दायाः भगवता प्रव्राजनंकरणे यदार्यचन्दनया पुनस्तत्करणं तत्तत्रैवानवगतावगमकरणादिना विशेषाभिधानमित्यवगन्तव्यमिति,'तमाणाए'त्ति तदाज्ञयाआर्यचन्दनाज्ञया ॥ "फुहमाणेहिंति (सू. ३८२) अतिरभसास्फालनात् स्फुटद्भिरिव 'मुइंगमस्थएहिंति मृदङ्गानां मस्तकानिउपरिभागाः पुटानि मृदङ्गमस्तकानि, 'उवनचिजमाणे त्ति उपनृत्यमानस्तमाश्रित्य नर्तनात् 'उवगिज'त्ति तद्गुणगानातू 'उवलालि'त्ति ईप्सितार्थदानादुपलाल्यमानः 'पाउस'त्ति प्रावृट् श्रावणादिः वर्षारात्रोऽश्वयुजादिःशरन्मार्गशीर्षादिः हेमन्तो माघादिः वसन्तश्चैत्रादिः ग्रीष्मो ज्येष्ठादिः,'छप्पित्ति षड् ऋतून 'माणे त्ति मानयन् 'गाले'त्ति कालं गमयन् , गालयमित्यर्थः,
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy