SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ imilin eningsammHHOLA inalimul! liteniruli RashisItnath "DHANDICHOKHO ९ शतके ३२-३३ उद्देशोः pim m श्रीभगवस्तु यूयं जानीत, असय'ति अस्वयं-परतो, लिङ्गत इत्यर्थः, तथा 'असोच'त्ति अश्रुत्वा आगमानपेक्षं 'सोच'त्ति श्रुत्वा पुरु- लघुवृत्ती पान्तरवचनं, आगमत इत्यर्थः,'सयं एयं ति स्वयमेव नारका उत्पद्यन्ते, नास्वयं, 'कम्मोदएणं' कर्मोदयमात्रेण नरकेषत्पद्यन्ते, | केवलिनामपि तस्य भावाद् , अत आह-'कम्मगुरुसंभारियत्ताए'त्ति कर्मगुरुसम्भारिकतया, अतिप्रकर्षावस्थयेत्यर्थः, विवागेणं'ति विपाको यथाबद्धरसानुभूतिः, 'फलविवागेगंति फलस्येवालाबुकादेविपाको-विपच्यमानता रसप्रकर्षावस्था फलविपाक| स्तेन 'कम्मवियईए'त्ति कर्मणां अशुभानां विगत्या-विगमेन स्थितिमाश्रित्य 'कम्मविसोहीए'त्ति रसमाश्रित्य 'विसुद्धिए' त्ति प्रदेशापेक्षया, एकार्थाश्चैते शब्दाः, 'सुभासुभाणं ति शुभानां-शुभवर्णगन्धादीनामशुभानां तेषामेव एकेन्द्रियजात्यादीनां | वा 'तप्पभिईति यस्मिन् समये अनन्तरोक्तं भगवता वस्तु प्रतिपादितं स एव समयः प्रभृतिः-आदिर्यस्य प्रत्यभिज्ञानस्य तत्तथा, | | 'सेति स गाङ्गेयः। नवमशते ३२ उद्देशः।। _ 'हियाए' हिताय 'सुहाए' (सू. ३७९) सुखाय, 'खमाए' क्षमत्वाय, सङ्गतत्वाय इत्यर्थः, आणुगामियत्ताए'त्ति आनुगा| मिकत्वाय, शुभानुबन्धायेत्यर्थः, 'लहुकरणजुत्त'त्ति लघुकरणं-गतिवेगदक्षत्वं तेन युक्तौ-यौगिको प्रशस्तरूपत्वात् यौ तौ तथा, समाः खुराः 'वालहाण'त्ति वालधाने-पुच्छौ ययोः 'समलिहिय'त्ति समानि लिखितानि-उल्लिखितानि शृङ्गाणि ययोस्तौ ताभ्यां, 'जंबूणय'त्ति जाम्बूनदमयौ-स्वर्णकृतौ यौ कलापौ-कण्ठाभरणविशेषौ ताभ्यां युक्तौ प्रतिविशिष्टको शुभौ जवादिभियौं ताभ्यां, 'रययामय'त्ति रूप्यघण्टे ययोस्तौ सूत्रदवरकमय्यौ वरकांचने सुवर्णजटिते ये नस्ते-नासिकारज्जू तयोः प्रग्रहेण-रश्मिना अव| गृहीतको-बद्धौ ताभ्यां नीलोत्पलकृतापीडाभ्यां 'पवरगोण'त्ति प्रवरगोयुवभ्यां, 'सुजाय'त्ति सुजातं दारुमयं यत् युगं-यूपं edian olutinue milk time mandapur IBRARTHAmar niraimamalinmami ॥१६॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy