________________
९ शतके ३३ उद्दे.
माखंदमहे'त्ति स्कन्दमहः-कार्तिकेयोत्सवः,'मलाईलेच्छई' राजविशेषाः, परिसा वण्णउत्ति यथा कौणिकस्यौपपातिके परि- लघुवृत्ती
वारवर्णक उक्तः तथाऽस्यापीत्यर्थः, 'चंदणुक्खित्तगायत्ति चन्दनेनोपलिप्ताङ्गदेह इत्यर्थः, 'महया भड'त्ति महता-बृहता प्रकारेणेति गम्यते, प्राकृतत्वान्महाभटानां वा ये 'चडगर'त्ति चटकवन्तो-विस्तरवन्तः 'पहकर'त्ति समूहास्तेषां यद्वन्दं तेन परिक्षिप्तो यस्स तथा, 'आयंते'त्ति शौचार्थ कृतजलस्पर्शः 'चोक्खे'त्ति आचमनादपनीताशुचिद्रव्यः, 'सद्दहामि त्ति श्रद्दधे सामान्यतः 'पत्तियामिति युक्तिभिः प्रत्येमि 'रोएमिति चिकीर्षामि, 'अब्भुटेमिति अनुतिष्ठामि, कयलक्खणे'त्ति कृतानिसार्थकानि लक्षणानि-देहचिह्नानि येन स तथा, 'सेयागय'त्ति स्वेदेनागतेन रोमकूपेभ्यः प्रगलंति-क्षरन्ति विलीनानि-क्लिन्नानि गात्राणि यस्याः सा, तक्वणओलग्गत्ति तत्क्षणमेव प्रव्रजामीतिवच श्रवणक्षण एव अवरुग्णं-ग्लानं वपुर्यस्याः सा, 'पसिढिल'त्ति प्रशिथिलानि भूषणानि कृशत्वात् यस्यास्सा, 'पडंतत्ति पतन्ति कुशवाहुत्वात् , 'खुन्निय'त्ति भूमिपतनानमितानि संचूर्णितानि भग्नानि च वलयानि यस्यास्सा, प्रभृष्टमुत्तरीयं यस्याः सा, 'मुच्छावसत्ति मूर्छावशानष्टचेतसि गुर्ची-अलघुवपुषी या सा 'परसुत्ति परशुच्छिन्नेव 'निवत्त'त्ति निवृत्तोत्सवेन्द्रयष्टिः 'ससंभमोयत्तियाए'त्ति ससम्भ्रमं व्याकुलतया अपवर्त्तयतिक्षिपति या सा तया ससम्भ्रमापवर्तिकया, दास्येति गम्यते, 'निव्ववित्ति निर्वापिता, 'उक्खेव'त्ति उत्क्षेपको-वंशपत्रमयो तालवृन्तं-तालवृक्षपत्रमयं वीजनक-वंशादिमयं तजनितवातेन 'सफुसित्ति सोदकविन्दुना 'थिजेत्ति स्थैर्यगुणात् स्थैर्यः विश्वासस्थानं 'अणुमए'त्ति कार्यव्याघातकरणानन्तरमपि मतोऽनुमतः, "भंड'त्ति भाण्डं-आभरणकरण्डकस्तत्स्थान-तत्समः, आदेय|त्वात् , 'रयणे ति रत्नं नरोत्कृष्टत्वात् , रत्नभूताः-चिन्तामणिसमः,'जीविउति जीवितमुत्सूते-प्रसूत इति जीवितोत्सवः,'णंदि