________________
श्रीभग लघुवृत्तौ
१४ श० १ उद्देशः
HTImmmmmmmmmmmmmmm
பராமாயப் பராமறிப்பாக திப்பினாலும் பாதியா"
मतमाशङ्याह श्रीभगवान्-नायमर्थः समर्थः, कस्मादेवमित्याह-'नेरइयाणं'ति अयमभिप्रायो-नारकाणां गतिरेकद्वित्रिसमया बाहु-1 प्रसारणादिका वाऽसख्येयसमया इति, कथं तादृशी गतिः स्यात् नारकाणामिति ?, 'एगसमएण वत्ति एकेन समयेन उप| पद्यन्त इति योगः, ते च ऋजुगत्यैव, वाशब्दो विकल्पे, इह च विग्रहशब्दो न सम्बन्धितः, तस्यैकसामयिकस्याभावात् , 'दुसमएणवत्ति द्वौ समयौ यत्र स द्विसमयस्तेन विग्रहेण, एवं त्रिसमयेन वा विग्रहेण-वक्रेण, तत्र स द्विसमयो विग्रहो यदा भरतस्य पूर्वस्या दिशो नरके पश्चिमायामुत्पद्यते तदा एकेन समयेनाधो याति, द्वितीयेन तु तिर्यगुत्पत्तिस्थानमिति, त्रिसमयविग्रहस्त्वेवम्-यदा विदिक विदिक ५ । भरतस्य पूर्वदक्षिणयोर्दिशोनरके अपरोत्तरायां दिशि गत्वोत्पद्यते तदा एकेनाधः समश्रेण्या याति, दिकू४
दिक् द्वितीयेन च तिर्यक् पश्चिमायां, तृतीयेन तिर्यगेव वायव्यां दिशि उत्पत्तिस्थानमिति,तदनेन गति
काल उक्तः एवं यादृशी शीघ्रा गतिस्तदुक्तमिति, 'तदा सीहागइत्ति, यथोत्कृष्टः समयत्रये
स्यात् तदा 'सीहे गइविसए'त्ति, 'एगिदियाणं'ति, उत्कर्षतश्चतुःसमयो विग्रहो-चक्रगतिः नाडीम.
स्यात् , कथं ?, उच्यते-त्रसनाड्या बहिस्तादधोलोके विदिशो दिशं यात्येन, जीवानामनुश्रेणि
गमनात् , द्वितीयेन तु लोकमध्ये प्रविशति, तृतीयेनोवं याति, चतुर्थेन तु सनाडीतो नित्यदि/दि. नाडी म. दि.
ग्व्यवस्थितमुत्पत्तिस्थानमिति प्राप्नोति, एतच्च बाहुल्यमङ्गीकृत्योच्यते, अन्यथा पश्चसमयो विग्रहो 1/ वि. १ दि. २ । २ विदि. भवेत् एकेन्द्रियाणां, तथाहि-स्थापना चेयम् । त्रसनाड्या बहिस्तादधोलोके विदिशो दिशं यात्येकेन द्वितीयेन लोकमध्ये तृतीयेनार्वलोके चतुर्थेन ततस्तिर्यक् पूर्वादिदिशा निर्गच्छति, ततः पश्चमेन विदिग्व्यवस्थितमुत्पत्तिस्थानं
mmmutellity mpaintumaslain mummitmothuntinue