________________
श्रीभग
लघुवृत्ती
शतके ९ उद्देशः
गइसमावण्णगा?, गोयमा! ते णं देवा उडोववण्णगा, नो कप्पोववण्णगा, ज्योतिश्चक्रचरणोलक्षितक्षेत्रोत्पन्ना इत्यर्थः,'नो चारहिइया' इह चारो-ज्योतिषामवस्थानकक्षेत्रं 'नो' नैव चारे स्थितिः-अवस्थितिर्येषां ते, अत एव 'गइसमावण्णगा' इत्यादि, 'जाव'त्ति यावत्करणादिदं ज्ञेयम्-'विमाणोववण्णगा चारोववण्णगा,(तं)ठाणे णं भंते ! केवइयं कालं विरहिए उबवाएणं?, गोयमा!
जहण्णेणमेगं समयं उक्कोसेणं छम्मासं"जहा जीवाभिगमे' तच्चेदम्-'जे चंदिमसूरियगहगणनक्खत्ततारारूवाणं भंते ! देवा(ते)किं | । उड्डोववण्णगा'इत्यादि प्रश्नः, उत्तरं तु गोयमा! ते णं देवा नो उड्रोक्वण्णगानो कप्पोवव०, विमाणोचवण्णगा, नो चारोववण्णगा,
चारठिइया, नो गइसमावण्णगा'इत्यादि ।। अष्टमशतेऽष्टमोद्देशकविवरणम् ॥ _ 'बंधे'त्ति (सू. ३४४ ) बन्धः-पुद्गलादिविषयस्सम्बन्धः 'पओग'त्ति जीवपयोगकृता 'वीसस'त्ति विश्रसास्वभावसम्पन्नः, | यथाऽऽसन्नन्यायमाश्रित्याह-'वीसस'त्ति (सू. ३४५)'धम्मत्थिकाय'त्ति धर्मास्तिकायस्यान्योऽन्य प्रदेशानां मिथो योऽनादिको विश्रसाबन्धस्स तथा, एवमुत्तरत्रापि, 'देसबंधेत्ति देशतो-देशापेक्षया बन्धो देशबन्धः, यथा संकलिकाकटिकानां, सव्वबंधे'त्ति | सर्वतः-सर्वात्मना बन्धः सर्वबन्धो, यथा क्षीरनीरयोः, 'देसबंधे नो सव्वबंधे'त्ति धर्मास्तिकायस्य प्रदेशानां मिथः संस्पर्शन
व्यवस्थितत्वात् देशबन्ध एव, न पुनः सर्वबन्धः, तत्र ोकस्य प्रदेशस्य प्रदेशान्तरः सर्वथा बन्धे मिथोऽन्तर्भावेनैकप्रदेशत्वमेव | स्यात् , नासङ्ख्येयप्रदेशत्वमिति, 'सव्वद्धं ति सर्वकालं, 'साइयवीससाबंधोत्ति सादिको यो विश्रसाबन्धः स तथा,'बंधणपच्चइए'त्ति बध्यतेऽनेनेति बन्धनम्-विवक्षितस्निग्धतादिको गुणः स चैव प्रत्ययो-हेतुर्यत्र स तथा, एवं 'भाजनप्रत्ययः भाजन-आधारः, 'परिणामप्रत्ययश्च परिणामो-रूपान्तरगमनं 'जण्णं परमाणु'त्ति परमाणुपुद्गलः परमाणुरेव 'वेमायनिद्ध
॥१३८||
Snianmayananewalisa