SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ ७ श्रीभगश्य के तथाभिधानात , इतरस्य तु सर्वोत्तरगुणः, साकारानाकारादिप्रत्याख्यानरूपत्वात् , इति ॥ 'पंचिंदियतिरिक्खजोणिय'त्ति लघुवृत्तौ (सू. २७२) मनुष्या नार्यश्च मूलदेशगुणप्रत्याख्यानिनः अप्रत्याख्यानिनश्च, नवरं पञ्चेन्द्रियतिर्यश्चो देशत एव मूलगुणप्रत्याख्या il निनः, सर्वविरतेस्तेषामभावात , इह चोद्यं गाथया-"तिरियाणं चारित्तं निवारियं अहव तो पुणो तेसिं। सुबह बहयाणं चिय महव्वयारोवणं समए ॥१॥" परिहारोऽपि गाथयैव "ण महन्वयसम्भावेऽवि चरणपरिणामसंभवो तेसिं । ण बहुगुणाणंपि जहा । केवलसंभृइपरिणामो ॥२॥" अथ मूलगुणप्रत्याख्यानादिवतामल्पत्वादि चिन्तयति-'सव्वत्थोवा जीवा मूलगुण'त्ति देशतः सर्वतो वा ये मूलगुणवन्तस्ते स्तोकाः, देशसर्वाभ्यामुत्तरगुणवतामसङ्ख्येयगुणत्वात् , इह च सर्वविरतेषु ये उत्तरगुणवन्तस्तेऽवश्यं | मूलगुणवन्तः,देशमूलगुणवन्तस्तु स्यादुत्तरगुणवन्तः स्यात्तद्विकलाः, य एव च तद्विकलास्त एवेह मूलगुणवन्तो ग्राह्याः, ते चेतरेभ्यः स्तोका एव, बहुतस्यतीनां दशविधप्रत्याख्यानयुक्तत्वात् , तेऽपि च मूलगुणेभ्यः सङ्ख्यातगुणा एव नासङ्ख्यातगुणाः, सर्व| यतीनामपि सङ्ख्यातत्वात् , देश विरतेषु पुनर्मूलगुणवद्भयो भिन्ना अपि उत्तरगुणिनो लभ्यन्ते, ते च मधुमांसादिविचित्राभि| ग्रहवशाबहुतराः स्युरिति च कृत्वा देशविरतोत्तरगुणवतोऽधिकृत्योत्तरगुणवतां मूलगुणवद्भयोऽसङ्ख्यातगुणत्वं स्याद् अत आह'उत्तरगुणपञ्चक्खाणा असंखिजगुण'त्ति, 'अपञ्चक्खाणी अणंतगुण'त्ति मनुष्यपञ्चेन्द्रियतिर्यश्च एव प्रत्याख्यानिनो अन्ये त्वप्रत्याख्यानिन एव, वनस्पतिप्रभृतिकत्वात्तेषामनन्तगुणत्वमिति, मनुष्यसूत्रे 'अपवखाणी असंखिजगुण'त्ति यदुक्तं तत् सम्मृछिमग्रहणेनावसेयं, इतरेषां सङ्ख्यातत्वात् , 'एवं अप्पाबहुगाणि तिणिवि जहा पढमिल्लए दंडए'त्ति तत्रैक जीवानामिदमेव, द्वितीयं पञ्चेन्द्रियतिरश्चां, तृतीयं तु मनुष्याणां, एतानि च यथा निर्विशेषेण मूलगुणादिप्रतिबद्धे दण्डके उक्तानि पुनर्मूलगुणाधिकृत्योत्तगतगुण अपवर ॥१०४॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy