________________
श्रीभग०
yirae unDHIDAITION
लघवृत्ती
व्यवहारतः शीर्षप्रहेलिकायाः परतः सङ्ख्यायाश्च सङ्ख्यातत्वेनास ख्यातत्वेन च वक्तुं न शक्यते सः अवक्तव्यः, स एककस्तना वक्तव्यत एककेन-एकत्वोत्पादेन सञ्चिता अबक्तव्यसञ्चिताः, तत्र नारकादयस्त्रिधा अपि, एकसमयेन तेषामेकादीनामसङ्ख्यातानान्तानामुत्पादात् , पृथ्वीकायादयस्तु पंच अकतिसञ्चिता एव, तेषां समयेनासङ्ख्यातानामेव प्रवेशात् , वनस्पतयस्तु यद्यपि अनन्ता उत्पद्यन्ते तथापि प्रवेशनं विजातीयेभ्य आगतानां यस्तत्रोत्पादस्तद्विवक्षितं, असङ्ख्याता एव च विजातीयेभ्य उदत्तास्तत्रो त्पद्यन्ते इति सूत्रे उक्तं 'एवं जाव वणस्सइकाइय'त्ति, सिद्धा नोअकसिसञ्चिताः, अनन्तानामसङ्ख्यातानाश्च तेषां समयेनासम्भवादिति ॥ एषामल्पबहुत्वमाह-'एएसिन्ति अवक्तव्यकसञ्चिताः स्तोकाः, अवक्तव्यस्थानस्यैकत्वात् , कतिसञ्चिता सङ्ख्यातगुणाः, सङ्ख्यातस्थानकानां संख्यातभेदत्वात् , अकतिसश्चित्तास्त्वसङ्ख्यातगुणाः, असङ्ख्यातस्थानकानामसख्यातत्वादित्येके, | अन्ये त्वाहुः वस्तुखभावोऽत्र कारणं, न तु स्थानकाल्पत्वादि,कथमन्यथा सिद्धाः कतिसञ्चिताः,स्थानकबहुत्वेऽपि स्तोकाः,अवक्तव्यकाःस्थानकस्यैकत्वेऽपि सङ्ख्यातगुणाः, द्वयादित्वेन केवलिनामल्पानामायुस्समाप्तेः, इयं च लोकखभावादेवेति । नेरइयागंति 'छक्कसमज्जिय'त्ति षद् परिमाणमस्येति षटुं-वृन्दं तेन समर्जिताः-पिण्डिताः षटुसमर्जिताः, अयमर्थः-एकत्र समये ये पदकसमर्जिता उच्यन्ते, 'नोछक्कसमजिय'त्ति नोषटुं-षट्राभावः, ते चैकादयपञ्चान्ताः, तेन नोषट्रेन एकाद्युत्पादेन ये समर्जितास्ते तथा २। तथा 'छक्केण य नो छक्केण य समन्जियत्ति एकत्र समये येषां षटमुत्पन्नमेकाद्यधिकं ते षट्रेन नोषट्रेन च समर्जिता उक्ताः३॥छक्केहि य समजिय'त्ति एकत्र समये येषां बहूनि षट्रान्युत्पन्नानि ते पदैः समर्जिता उक्ताः ४ तथा 'छक्केहि य नोटक्कण य सम| जिय'त्ति एकत्र समये येषां बहूनि षट्रान्येकाद्यधिकानि ते टै!षदकेन च समर्जिताः ५। एते पञ्च विकल्पाः, इह च नारकादीनां
IN INDIANாறுமா பாடிய பாட்டியாகப் பொடியது மட்டும்