________________
श्रीभग०
लघुवृत्ती
उद्देशः
कोऽप्यग्नेमध्येन व्यतिव्रजेत् , यस्तु मनुष्यलोकमागच्छति, यस्तत्र नागच्छति सनव्यतिव्रजेत् , व्यतिबजनेऽपिच न ध्मायते, यतो न खलु तत्र शस्त्र क्रमते सूक्ष्मत्वाद्वैक्रियशरीरस्य शीघ्रत्वाद् गतेरिति, एगिदिया जहा नेरइय'त्ति, कथं ?, यतोऽग्निमध्येन विग्रहेऽपि व्यतित्रजति, सूक्ष्मत्वान्न दह्यन्ते, अविग्रहगतिसमापनकाश्च तेऽपि नाग्नेमध्ये व्यतिव्रजन्ति स्थावरत्वात् , यच्च तेजोवायूनां गति. त्रसतया अग्निमध्येन व्यतिव्रजनं दृश्यते तदिह न विवक्षितमिति सम्भाव्यते, स्थावरत्वमात्रस्यैव विवक्षितत्वात् , स्थावरत्वे ह्यस्ति कथश्चित्तेषां मत्यभावो यदपेक्षया स्थावरास्ते व्यपदिश्यन्ते, अन्यथाऽधिकृतव्यपदेस्य निनिंबन्धनता स्यात् , चूर्णिकारः पुनरेवमाह'एगिदियाण गई नस्थिति ते न गच्छन्ति, एगे वाउकाइए परपेरणेसु गच्छंतित्ति विराहिजति, 'इडिपत्ता-य'त्ति वैक्रियलब्धिसम्पन्नाः 'अत्थेगइए अगणिकायस्स'त्ति अस्त्येककः पञ्चेन्द्रियतिर्यक् यो मनुष्यलोकवर्ती स तत्राग्निकायसम्भवात्तन्मध्येन व्यतिव्रजेत , यस्तु नरक्षेत्राहि सावनेमध्येन व्यतिव्रजेत् , तत्राग्यभावात् , तदन्यो वा तथाविधसामग्र्यभावात् , 'नो खलु तत्थ सत्यंति वैक्रियादिलब्धिमति पञ्चेन्द्रियतिरश्चि नाग्यादिकं शस्त्र क्रमत इति । अथ दश स्थानान्यभिधातुमाह-'अणिहा गइत्ति | (सू.५१५)अप्रशस्तविहायोगतिनामकर्मोदयसम्पाद्या नरकावस्थानरूपा नरकायुष्यरूपावा 'लावण्णे'त्ति लावण्य-शरीराकृतिविशेषः, | 'जसोकित्ति'त्ति यशः सर्वदिग्गामिप्रसिद्धिः कीतिरेकदिग्गामिनी ख्यातिः दानफलभूता वा 'उहाणे'त्ति उत्थानं-वीर्यविशेषरूपं, | सर्वत्र अनिष्टत्वं कुत्सितत्वात्तेषामिति, छट्ठाणाईति पृथ्वीकायिकानामे न्द्रियत्वेन प्रागुक्तदशस्थानकमध्ये शब्दरूपगन्धरसानामविषयः, एवं स्पर्शादीन्येव षद् ते प्रत्यनुभवन्ति, 'इट्ठाणिट्ठफासंति, सातासातोदयसम्भवात् शुभाशुभक्षेत्रोत्पत्तिः, यद्यपि तेषां स्थावरत्वात् गमनरूपा गतिर्नास्ति खभावतस्तथापि परप्रत्यया सा भवन्ती शुभाशुभत्वेनेष्टानिष्टव्यपदेशार्दा स्याद् , अथवा यद्यपि
॥२१॥