SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ विअजीवा, जे रूविअजीवा ते चउव्हिा पं० तं० खंधा ३, जाव परमाणुपोग्गला, अरूविअजीवा ते सत्तविहा पं० तं०-नो धम्मस्थिका धम्मत्थिकायस्स देसे ? धम्मत्थिकायरूपवि पदेसा २ एवमधम्मत्थिकायस्सवि २ आगासत्थिकायस्सवि २ अद्धासमए 'ति अद्धासमयो हि मनुष्यक्षेत्रान्तर्वर्त्तिनि रत्नप्रभोपरितन चरमान्तेऽस्त्येव, 'हेडिले चरमंते'त्ति यथाऽधश्वरमान्तो लोकस्योक्तः एवं च रत्नप्रभा पृथ्व्या अप्यसाविति स चानन्तरोक्त एव विशेषस्त्वयं-लोकाधस्तनचरमान्ते द्वीन्द्रियाणां देशभङ्गत्रयं मध्यमरहितम्क्तमिह तु रत्नप्रभाधस्तनचरमान्ते पञ्चेन्द्रियाणां परिपूर्णमेव तद्वाच्यं, शेषाणां द्वीन्द्रियादीनां मध्यमरहितमेव, यतो रत्नप्रभाधस्तनचरमान्ते देवपञ्चेन्द्रियाणां गमागमसद्भावेन देशो देशाथ सम्भवन्ति, अतः पञ्चेन्द्रियाणां परिपूर्णमेव तद्देशभङ्गत्रयं द्विकयोगरूपं स्यात्, द्वीन्द्रियादीनां तु रत्नप्रभाधस्तनचरमान्ते मारणान्तिकसमुद्घातेन गतानामपि तत्र देश एव सम्भवति, न देशाः, तस्यैकप्रतररूपत्वेन देशानेकत्वा हेतुत्वात् तेषां तत्तत्र मध्यमरहितमेव द्विकयोगेषु, अहवा ए० देसा बेंदियाण य देसा इति तृतीयभङ्गे समुद्घातगतानां द्वीन्द्रियाणां बहुत्वात् देशानामपि बहुत्वं अतोऽस्य ग्रहणं, तेन मध्यमरहितत्वमुक्तं, 'चत्तारि चरमंत'त्ति चतुर्दिररूपाः 'उवरिमहेट्ठिल्ला जहा रयणप्पभाए हे डिल्ले'त्ति शर्करप्रभायां उपरितनाधस्तनचरमान्तौ रत्नप्रभाधस्तनचमान्तवद्वाच्यौ, द्वीन्द्रियादिषु पूर्वोक्तयुक्तेर्मध्यमभङ्गरहितं पञ्चेन्द्रियेषु परिपूर्ण देशभङ्गत्रयं, प्रदेशचिन्तायां तु द्वीन्द्रियादिषु सर्वेष्वाद्यभङ्गरहितं शेषभङ्गद्वयं, अजीवचिन्तायां तु रूपिणां चतुष्कमरूपिणां त्वद्धासमयस्य तत्राभावेन पहुं वाच्यमिति भावः अथ शर्कराप्रभातिदेशेन शेष पृथ्वीनां सौधर्मादिदेवलोकानां ग्रैवेयकानां च प्रस्तुतवक्तव्यतामाह - ' एवं जाव असत्तमाएं इत्यादि, ग्रैवेयकविमानेषु यो विशेषस्तमाह- 'नवर' मित्यादि, अच्युतान्तदेवलोकेषु हि देवपञ्चेन्द्रियाणां गमागमसद्भावात् उपरितनाधस्तन १६ श० ८ उद्देशः
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy