________________
श्रीभग० लघुवृत्तौ
चउब्विहा पं० तं०- खंधा ४, जे अरूविअजीवा ते छन्त्रिहा पं० तं० नो धम्मत्थिकाएं धम्मत्थिकायस्त देसे धम्मत्थिकायपदेसा २' एवमधर्माकाशास्तिकाययोरपीति । 'लोगस्स णं भंते ! हेडिल्ले' इत्यादि, इह पूर्वचरमान्तवद् भंगाः कार्याः, नवरं तदीयस्य भङ्गत्रयस्य मध्यात् 'अहवा एगिंदियदेसा य वेदियस्स देसा' एवंरूपो मध्यमभङ्गोत्र वर्ज्यः, उपरितनचरमान् प्रोक्तयुक्त्या तस्यासम्भवाद्, अत आह— 'मज्झिल्लविरहिओ'त्ति, इति देशभङ्गा उक्ताः । अथ प्रदेशभङ्गानाह - 'पएसा आइल्लविर - हिया सव्वेसिं जहा पुरथिमिले चरिमंतेत्ति प्रदेशचिन्तायामाद्यभङ्गरहिताः प्रदेशा वाच्या इत्यर्थः, आद्यश्च भङ्ग एकवचनान्तप्रदेशशब्दोपेतः, स च प्रदेशानामधश्वरमान्ते बहुत्वात् न सम्भवति, संभवति च ' अहवा एगिंदियपदेसा वेदियस्स देसा अहवा एगिंदियपदेसा बिंदियाण यप्पदेसा' इत्येतत् द्वयं, 'सव्वेसिं'ति द्वीन्द्रियाद्यनिन्द्रियान्तानां सर्वेषां बहुत्वात् तत्प्रदेशानामपि बहुत्वं, नैकत्वं, 'विमला दिसा तहेव 'त्ति दशमशते यथा विमला दिगुक्ता तथैव रत्नप्रभोपरितनचरमान्तो वाच्यः निरवशेषं यथा स्यात् स चैवम्- 'इमीसे णं भंते ! रयणप्पभापुढवीए उवरिल्ले चरमंते किं जीवा ? ६, गो० ! नो जीवा' एकप्रदेशिकप्रतरात्मकत्वेन तत्र तेषामवस्थानाभावात् 'जीवदेसावित्ति जे जीवदेसा ते नियमा एगिंदियदेसा, सर्वत्र तेषां भावात्, अहवा एगिंदियदेसा य बेइंदियस्स य देसे, अहवा एगिंदियदेसा य वेदियस्स य देसा २, अहवा एगिंदियाण य देसा ३, रत्नप्रभा हि द्वीन्द्रियाणामाश्रयस्ते चैकेन्द्रियापेक्षयाऽतिस्तोकास्ततस्तदुपरितनचरमान्ते तेषां कदाचिदेशः स्यात् देशा वेति, एवं त्रीन्द्रि यादिष्वप्यनिंद्रियान्तेषु तथा 'जे जीवप्पएसा ते नियमा एगिंदियप्पएसा अहवा एगिंदियपदेसावि वेदियस्स य पएसा अहवा एगिंदियप्पएसा बेइंदियाण य पएसा एवं त्रीन्द्रियादिष्वप्यनिन्द्रियान्तेषु, तथा 'जे अजीवा ते दुविहा पं० तं०-रूविअजीवा अरू
DOC DO JO:
१६ श० २८ उद्देशः
॥२३०॥