________________
श्रीभग लघुवृत्ती
.
. ....
0
-
Thuti மாட மாமா
மாமா - Irineயாயையாயமரியாயப்பற்றி படியாகாதிபா பாடி தயார்
Miharitril
शतं स्यादित्यतोऽभिधीयते 'बावीसें'त्यादि, द्वाविंशत्यधिकशततमभागरूपेण मुहूर्तभागेनेत्यर्थः, अथ घटिका २ प्रति कियन्तो भागाः स्युरिति, उच्यते, द्वाविंशत्यधिकभागशतमीक्रियते, तदर्धीकरणे लब्धा एकस्यां घट्यामेकषष्टिः, द्विगुणीकरणे जातं घटिकाद्वयमिति मुहूर्ते द्वाविंशत्यधिकभागशतं, इत्थं तृतीयघट्यामप्येतावन्तः स्युस्तेनैकपष्टिस्त्रिगुणीकरणे साौं मुहूर्तों घटिकात्रयमितरुयशीत्यधिकदिनरूपभागशतेन षण्मासे २ वर्द्धते हीयते च, 'आसाढपुण्णिमाए'त्ति इहापाढपूर्णिमास्यामिति यदुक्तं तत्पश्वसांवत्सरिकयुगस्यान्तिमवर्षापेक्षयाऽबसेयं, यतस्तत्रैवाषाढपूर्णिमास्यां अष्टादशमुहूर्नो दिवसः स्यात् , अर्द्धपञ्चमुहूर्ता च तस्मात्पौरुषी स्यात् , वर्षान्तरे तु यत्र दिवसे कर्कसङ्क्रान्तिः स्यात् तत्रैवासौं भवतीति ज्ञेयं, एवं पौषपूर्णिमास्यामप्यौचित्येन वाच्यमिति ॥
अनन्तरं रात्रिदिवसयोर्वैषम्यमभिहितमथ तयोरेव समतां दर्शयति-'चित्तासोयपुण्णिमासु णं'ति इत्यादि यदुच्यते तद्वयवहा| रनयापेक्षं, निश्चयतस्तु कर्कमकरसङ्क्रान्तिदिनादारभ्य यत् द्विनवतितममहोरात्रं तस्यार्द्ध समदिनरात्रिप्रमाणतेति, तत्र च पश्चदशमुहूर्ते दिने रात्रौ वा चतस्रः पौरुष्यः स्युः, चत्वारः प्रहरा इत्यर्थः, तत्र पौरुष्यां २त्रयो मुहूर्ताः, एवं चतस्रः पौरुष्यस्त्रिभिर्मुहत्तैर्गुणिता जाता द्वादश मुहूर्ताः, अवशिष्टास्त्रयो मुहूर्ताश्च पौरुष्यश्चतस्रः, तेन कियन्तो भागास्समायान्ति इति ?, उच्यते, मुहूर्तस्य घटीद्वयमानत्वात् मुहूर्त्तत्रिके द्विगुणिते पद् घटिकाः, तत्र पौरुषी प्रत्येका घटी, एवं चतसृषु पौरुषीषु घटीचतुष्कं, अथ घटीद्वयमवशिष्यते, तत्र घट्याः षष्टिपलमानत्वात् घटीयुग्मे १२० पलानि स्युः, तत्र पौरुषी २ प्रति त्रिंशति पलानि, एवं चतसृषु, त्रिंशतश्चतुर्गुणने १२० पलानि जातानि । 'चउभागमुहुत्त'त्ति एकं मुहूर्त १२० पलरूपं तस्य मुहूर्तस्य चत्वारो भागाः क्रियन्ते, एवंविधं चतुर्भागमुहूर्त तत्रैकस्सिन् २ भागे ३० पलानि एवं मुहूर्तभागत्रये नवतिपलानि, तानि च चतसृषु पौरुषीषु स्थाप्यंते, ततः
HOSHIARI
१७४॥
IdIRRIANDE