SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ २४ श० २ उद्देशः श्रीभग०|| युःसमं देवायुर्बभन्तीति, 'संखेजा उववज्जति'त्ति असङ्ख्यातवर्षायुस्तिरश्चामसङ्ख्यातानां कदाचिदप्यनुत्पादात् , 'वईरोस- लघुवृत्ती हत्ति असङ्ख्यातवर्षायुषां यतस्तदेव स्यात्, 'जहण्णेणं धणुपुहुत्तंति इदं पक्षिणोऽधिकृत्योक्तं, पक्षिणामुत्कर्षतो धनुःपृथक्त्व प्रमाणवपुस्त्वात् , आह च-'धणुयपुहुत्तं पक्खिसुत्ति, असङ्ख्यातवर्षायुषोऽपि ते स्युर्यदाह-'पलियासंखेजपक्खीसुत्ति पल्यो पमासङ्ख्येयभागः पक्षिणामायुरिति, 'उकोसेणं छग्गाउयाइंति इदं च देवकुर्वादिहस्त्यादीनधिकृत्योक्तं, 'नों नपुंसगवेयजगत्ति असङ्ख्यातवर्षायुषो हि नपुंसकवेदा न स्युरिति, 'उक्को० छपलिओवमाईति त्रीण्यसङ्ख्यातंवर्षायुषस्तिर्यग्भंवस म्बन्धीनि त्रीणि चासुरभवसम्बन्धीनीत्येवं ६, न च देवभवादुद्वृत्तः पुनरप्यसङ्ख्यातवर्षायुष्कघूत्पद्यते इति, सो चेव अप्पणा जहण्णकालहिइ'त्ति चतुर्थो गमः, इह जघन्यकालस्थितिकस्सातिरेकपूर्वकोटिआयुष्कप्रभृतिकः 'उक्को० साइरेग'त्ति असङ्ख्यातवर्षायुषां पक्ष्यादीनां सातिरेका पूर्वकोटिरायुः, ते च वायुस्तुल्यं देवायुः कुर्युरितिकृत्वा सातिरेकेत्याधुक्तमिति 'उको. सातिरेगं धणुसहस्सं'ति यदुक्तं तत्सप्तमकुलकरप्राकालभाविनो हस्त्यादीनपेक्ष्येति सम्भाव्यते, तथाहि-सङ्ख्यातवर्षायुर्जघन्यस्थितिकः प्रक्रान्तः, स च सातिरेकपूर्वकोट्यायुः स्यादिति, तथैवागमे व्यवहृतेः, तत्कालीनहस्त्यादयश्चैतद्विगुणोच्छ्रायाः, अतः सप्तमकुलकरप्राक्कालभाविनामसङ्ख्यातवर्षायुषां हस्त्यादीनां यथोक्तमवगाहनाप्रमाणं लभ्यत इति, संवेधस्तु 'साइरेगाउ दो पुव्वकोडीओ'त्ति एका सातिरेका पूर्वकोटी तिर्यग्भवसत्का अन्या तु सातिरेकैवासुरभवसत्केति ४, 'जहण्णओ जहण्णेसुत्ति | पञ्चमे 'असुरकुमारठिई संवेहं च जाणिज'त्ति तत्र जघन्याऽसुरकुमारस्थितिर्दशवर्षसहस्राणि संवेधस्तु सातिरेका पूर्वकोटी १० वर्षसहस्राणि चेति ५, शेषगमास्तु स्वयमेव वाच्याः, एवमुत्पादितोऽसङ्ख्यातवर्षायुः संज्ञिपञ्चेन्द्रियतिर्यक् असुरेषु, अथ सङ्ख्यातं
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy