________________
श्रीभग
तणुमाणं । एकेकहाणिं सेसे दुदुगे य दुगे चउक्के य ॥१॥",'जहा ठिइ एएहिंति प्रज्ञापनायाश्चतुर्थपदे स्थितिश्च प्रतीतैव ।। २४ लघुवृत्तौ । शते २० उद्देशः॥
अथ २१ उद्देशके नारकेभ्यो नरमुत्पादयन्नाह-'जहण्णेणं मासपुहुत्तठिइयेसु'त्ति (सू .७१२) अनेनेदमुक्तं-रत्नप्रभानारका | जघन्यं नरायुर्वनतो मासपृथक्त्वाद्वीनतरं न बध्नन्ति, तथाविधपरिणामासम्भवादित्येवमन्यत्रापि कारणं वाच्यं, तथा परिमाण
द्वारे-'उक्कोसेणं एगसमएणं संखेज्जा उववजंति' नारकाणां सम्मूर्छिमेषु नरेषु उत्पादाभावात् गर्भजानां सङ्ख्यातत्वात् | सङ्ख्याता एव ते उत्पद्यन्ते, 'जहा तहिं तहा इति यथा तत्र पभेन्द्रियतिर्यगुद्देशके रत्नप्रभानारकेभ्य उत्पद्यमानानां पञ्चेन्द्रियतिरश्चां जघन्यतोऽन्तर्मुहूर्त्तस्थितिकत्वादन्तर्मुहूर्तेः संवेधः कृतः तथेह नरोद्देशके नराणां जघन्यस्थितिमाश्रित्य मासपृथक्त्वैः संवेधः कार्य इति भावः, 'कालादेसेणं जहण्णेणं'ति इत्यादि । शर्कराप्रभादिवक्तव्यता तु पञ्चेन्द्रियतिर्यगुद्देशकानुसारेण ज्ञेया । अथ तिर्यग्भ्यो मनुष्यमुत्पादयन्नाह-'जइ तिरिक्खे'त्यादि, इह पृथ्वीकायादुत्पद्यमानस्य पञ्चेन्द्रियतिरश्चो या वक्तव्यता |सैव तत उत्पद्यमानस्य नरस्यापि, एतदेवाह-एवं जहेब'त्ति, 'नवरं तइए'त्ति तत्र तृतीये औषिकेभ्यः पृथ्वोकायेभ्य उकृष्टस्थितिषु नरेषु ये उत्पद्यन्ते ते उत्कृष्टतस्सङ्ख्याता एव स्युः, यद्यपि नरास्सम्मूछिमसङ्ग्रहादसङ्ख्याताः स्युः तथाप्युत्कृष्टस्थितयः | पूर्वकोट्यायुपः सङ्ख्याता एव, पञ्चेन्द्रियतिर्यञ्चस्त्वसङ्ख्याता अपि स्युरिति, एवं पष्ठे नवमे चेति, 'जाहे अप्पणे'त्यादि, अयमर्थो-मध्यगमानां प्रथमगमे औधिकेघृत्पद्यमानतायामित्यर्थः अध्यवसानानि प्रशस्तानि उत्कृष्टस्थितिकत्वेनोत्पत्तौ अप्रशस्तानि च जघन्यस्थितिकत्वेनोत्पनी 'बीयगमए'त्ति जघन्यस्थितिकस्य जघन्यस्थितिषूत्पत्तावप्रशस्तानि, प्रशस्ताध्यवसानेभ्यो जघन्यस्थिति
HOTimilipitomimmindiamsaltimatiduu Hamalamantali anumari lahaman
a
nimanthalitthan