________________
श्रीभग लघुवृत्ती
२०उद्दे.
स्स'त्ति नवरं 'परिमाणं'ति तत्र परिमाणद्वारे उत्कर्षतोऽसङ्ख्येयास्ते उत्पद्यन्ते इत्युक्तं, इह तु संज्ञिनराणां सङ्ख्येयवेन सङ्-1 | ख्येया उत्पद्यन्त इति वाच्यं, संहननादिद्वाराणि यथा तत्रोक्तानि तथेह ज्ञेयानि, तानि चैवं-तेषां ६ संहननानि जघन्योत्कर्षाभ्यामङ्गुलासङ्ख्येयभागमात्रावगाहना ६ संस्थानानि ३ लेश्याः मिथ्यादृग् द्वे अज्ञाने कायरूपो योगः२ उपयोगौ ४ कषायाः ५ इन्द्रियाणि ३ समुद्धाताः द्वे वेदने ३ वेदाः जघन्योत्कर्षाभ्यामप्यन्तर्मुहूर्तायुषः अप्रशस्ताध्यवसायाः आयुस्समानोऽनुबन्धः, कायसंवेधस्तु भवादेशेन द्वौ भवौ, उत्कर्षतो ८ भवाः, कालादेशेन तु संज्ञिनरपञ्चेन्द्रियतिर्यस्थित्यनुसारतो ज्ञेय इति । अथ देवेभ्यः | पञ्चेन्द्रियतिर्यञ्चमुत्पादयन्नाह-'जइ देवेहिंतोत्ति, 'असुरकुमाराणं लद्धी'त्ति असुराणां लब्धिः परिमाणादिका, एवं जाव ईसाणदेवस्स'त्ति यथा पृथ्वीकायेषु देवोत्पत्तिरुक्ता तथा असुरकुमारादिईशानान्तदेवपञ्चेन्द्रियतिर्यक्षु सा वाच्येति, ईशानकान्त एव च देवः पृथ्वीकायेषूत्पद्यते इतिकृत्वोक्तं 'जाव ईसाणस्सत्ति, असुराणां चैवं लब्धिः एकाद्यसङ्ख्येयान्तानां तेषां पञ्चेन्द्रि| यतिर्यक्षु समयेनोत्पादः, तथा संहननाभावः, जघन्यतोऽङ्गुलासङ्ख्येयभागमात्रोत्कर्षतः ७ हस्तमाना भवधारणीया अवगाहना, इतरा तु जघन्यतोऽङ्गुलसङ्ख्येयभागमाना, उत्कर्षतस्तु योजनलक्षमाना, संस्थानं समचतुरस्रं, उत्तरवैक्रियापेक्षया तु नानाविधं, ४ | लेश्याः त्रिविधा दृष्टिः ३ ज्ञानानि अवश्यं अज्ञानानि ३ भजनया, योगादीनि पञ्च पदानि प्रतीतानि, समुद्घाता आद्याः ५ वेदना द्विधा पुंस्त्रीवेदद्वयं १० वर्षसहस्राणि जघन्या स्थितिः उत्कृष्टा तु सातिरेकं सागरोपमं, शेषं द्वारद्वयं तु प्रतीतं, संवेधं तु सामान्यत आह-'भवादेसेणं सव्वत्थे ति नागकुमारादिवक्तव्यतासूत्रयुक्त्या वाच्या, 'ओगाहणा जहा ओगाहणसंठाणे'त्ति अवगाहना यथा अवगाहनासंस्थाने प्रज्ञापनाया एकविंशतितमपदे, तत्र चैवं देवानामवगाहना-भवणवणजोइसोहम्मीसाणे सत्तहत्थ
imlapummelapur ramenithin madline minumma ARTIRTHATANTRAmritaTIMERAMAnmunnie IIATIRIMARRIAL
m il
நானடிக மாடி minute காநாமார்
२६५||