SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती २४२० २२-२३ उद्देशः त्रयो गमाः स्युः, सर्वार्थसिद्धदेवानां जघन्यस्थितेरभावात मध्यमगमत्रयं न स्यात, उत्कृष्टस्थितेरभावाचान्तिममिति ॥ २४ शते २१ उद्देशः ॥ असङ्ख्यातवर्षायुःसंज्ञिपञ्चेन्द्रियाधिकारे-'उक्कोसेणं चत्तारित्ति (सू . ७१३) त्रिपल्यायुःसंज्ञिपञ्चेन्द्रियतिर्यक पल्योपमायुय॑न्तरो जात इति ४ पल्योपमानि, द्वितीयगमे 'जहेव नागकुमाराणं बिइयगमे वत्तव्वय'त्ति सा च प्रथमगमसमैव, नवरं जघन्यत उत्कर्षतश्च १० वर्षसहस्राणि, संवेधतः 'कालाएसेणं जहण्णेणं.' तृतीयगमे 'ठिई से जहण्णेण पलिओव|मति यद्यपि सातिरेका पूर्वकोटी जघन्यतोऽसङ्ख्यातवर्षायुषां तिरश्चामायुरस्ति तथाऽपीह पल्योपममुक्तं, पल्योपमायुर्व्यन्तरे - त्पादयिष्यमाणत्वात् , यतोऽसङ्ख्यातवर्षायुः स्वायुषो बृहत्तरायुष्कदेवेषु नोत्पद्यते, एतच्च प्रागुक्तमेवेति, ओगाहणा जहण्णेणं गाउयंति येषां पल्योपममायुस्तेषामवगाहना गव्यूतं, ते च सुषमदुष्षमायामिति ॥२४ शते २२ उद्देशकः॥ | 'जहण्णेणं दो अट्ठभागपलिओवमाईति (सू . ७१४) द्वौ पल्योपमाष्टभागावित्यर्थः, तत्रैकोऽसङ्ख्यातायुष्कसम्बन्धी द्वितीयो ज्योतिष्कसम्बन्धीति, उक्कोसेणं चत्तारि पलिओवमाइं वाससयसहस्समभहियाई त्रीण्यसङ्ख्यातायुःसत्कानि एकं च सातिरेकं चन्द्रविमानज्योतिष्कसत्कमिति, तृतीयगमे "ठिई जहण्णेणं पलिओवमं वाससयसहस्समभहियंति यद्यप्यसङ्ख्यातवर्षायुषां सातिरेका पूर्वकोटी जघन्यतः स्थितिः स्यात् तथाऽपीह पल्योपमं वर्षलक्षाधिकमुक्तं, एतत्प्रमाणायुष्केषु ज्योतिष्कघृत्पत्स्यमानत्वात् , यतोऽसङ्ख्यातवर्षायुः स्वायुषो बृहत्तरायुष्केषु देवेषु नोत्पद्यते, एतच्च प्रारदर्शितमेव, चतुर्थगमे जघन्यकालस्थितिको सङ्ख्यातवर्षायुरौषिकेषु ज्योतिष्केत्पन्नः, तत्र सङ्ख्यातायुषो यद्यपि पल्योपमाष्टभागाद्धीनतरमपि जघन्यमा
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy