________________
m
लघुवृत्तौ
२५श० ६ उद्देशः
संवुड विवरीऑ असंवुडो होइ ॥१॥ अच्छिमुह मजमाणो होइ अहासुहुमओ तहा बउसो। अहवा जाणिजंतो असंवुडो संवुडो| इयरो ॥२॥" 'पडिसेवणाकुसीले'त्ति सेवना-सम्यगाराधना तद्विपरीता प्रतिषेवना तया कुशीलः, एवं कषायकुशीलादयोऽपि ज्ञेयाः, यदाह-"इह नाणाइकुसीलो उवजीवं होइ नाणपभिईए । अहसुहुमो पुण तुस्सं एस तवस्सित्तिसंसाए ॥१॥"'नाणकसायकुसील'त्ति ज्ञान प्रति कपायकुशीलो ज्ञानकपायकुशीलः, यदाह-"नाणे दंसणलिंगे जो जुंजइ कोहमाणमाईहिं । सो नाणाइकुसीलो कसायओ होइ विन्नेओ ॥१॥ चारित्तंमि कुसीलो कसायओ जो पयच्छई सावं । मणसा कोहाईएं निसेवय होअहासुहुमो ॥२॥ अहवावि कसाएहिं नाणाईणं विराहए जो ऊ । सोनाणाइकुसीलो नेओ वक्खाणभेएणं ॥३॥" 'पढमसमयनियंठे'इत्यादि, उपशान्तमोहाद्धायाः क्षीणमोहच्छद्मस्थाद्धायाश्चान्तर्मुहर्त्तप्रमाणायाःप्रथमसमये वर्तमानः प्रथमसमयनिर्ग्रन्थः, शेषेष्वप्रथमसमयनिग्रन्थः, एवं निर्ग्रन्थाद्धायाश्चरमसमये चरमसमयनिर्ग्रन्थः, शेषेष्वन्यः, सामान्येन तु यथासूक्ष्म इति पारिभाषिकी संज्ञा, यदुक्तम्अंतमुहुत्तपमाणयनिग्गंथद्धाए पढमसमयंमि । पढमसमओ णियंठो अण्णेसु अपढमसमओ सो ॥१॥ एमेव तयद्धाए चरमे समयंमि चरमसमओ सो । सेसेसु पुण अचरमो सामण्णेणं तु अहसुहुमो ॥२॥' 'अच्छवि'त्ति छवियोगात् छविः-शरीरं तद्योगनिरोधेन यस्य नास्त्यसावच्छविक इति, अशबलो निरतिचारचरित्रत्वात् , अपरिस्सावी'त्ति अबन्धको, निरुद्धयोग इत्यर्थः, अयं च पञ्चमः | स्नातके भेदः, उत्तराध्ययनेषु त्वहन जिनः केवलीत्ययं पञ्चमः प्रोक्तः, अपरिश्रावीतिपदं तु नाधीतमेव, ततश्च एवं सम्भावयामःशब्दनयापेक्षया एतेषां भेदा भावनीयाः, शक्रपुरन्दराविव १। अथ वेदद्वारे-'नो अवेयए होज'त्ति, पुलाकबकुशप्रतिसेवाकुशीलानामुपशमक्षपकश्रेण्योरभावात् , 'नो इत्थिवेयए'त्ति स्त्रियाः पुलाकलब्धेरभावात् , 'पुरिसनपुंसगवेयए'ति नरः सन् यो
பாடிய புடியா நாழபாரம்பம் தாயாயபாடிைய Bpur ligntain audio lmmummissima Dummuslim
२७२॥
மாயாவாடி munismation