SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ HAUH श्रीभग० लघुवृत्ती i mwimmigyanmignmilsina milgwiluringina mulinaronlinensityun guildinr | यस्त्वन्यथा सोऽचरमः, नारकादिस्तु यो मिथ्यात्वयुक्तं नारकत्वं पुनर्न लप्स्यते स चरमः,अन्यस्त्वचरमः,'सम्मामिच्छत्ति 'एगिंदियविगलिंदियवज्जति एतेषां मिश्रं न स्यात् , नारकादिदण्डे नैते मिश्रालापका उच्चारयितव्याः, अस्य चोपलक्षणत्वेन सम्यग्दृष्टिदण्डके एकेन्द्रियवर्जमित्यपि द्रष्टव्यं, एवमन्यत्रापि यत् यत्र न सम्भवति तत्तत्र स्वयं वर्जनीयं, यथा संज्ञिपदे एकेन्द्रियादयः, असंज्ञिपदे ज्योतिष्कादयः,'सिय चरमे सिअ अचरम ति सम्यग्मिथ्यादृष्टिः स्याच्चरमो, यस्य तःपुनर्न भविष्यति, इतरस्त्वचरमः । संयतद्वारे 'संजओ'त्ति अयमर्थः-संयतो जीवः स्याचरमः स्यादचरमः, यस्य पुनः संयमो न भविष्यति स चरमः, अन्यस्त्वचरमः, एवं मनुष्योऽपि, यत एतयोरेव संयतत्वं, असंजओ तहेव'त्ति असंयतोऽपि तथैव यथाऽऽहारकः, स्याचरमः स्यादचरमः, एवं संयतासंयतोऽपि, केवलं जीवपञ्चेन्द्रियतिर्यङ्मनुष्यपदेष्वेव वाच्यः, नवरंजस्सचं अस्थिति, निषिद्धत्रयस्तु चरमः सिद्धत्वात्तस्य । कषायद्वारे-सकसाइत्ति, अयमर्थः-सकषायस्य भेदो जीवादिस्थानेषु स्याचरमः स्यादचरमः, तत्र यो जीवो मुक्तिगामी स सकषायत्वेन चरमः, अन्यस्त्वचरमः, नारकादिस्तु यः सकपायित्वं नारकादियुक्तं पुनर्न प्राप्स्यति स चरमः, अन्यस्त्व-1 चरमः, 'अकसाइ'त्ति अकषायी-उपशान्तमोहादिः स जीवो मनुष्यः सिद्धश्च स्याच्चरमो, यतो जीवस्याकषायित्वं प्रतिपतितमप्यवश्यंभावि, सिद्धस्य न प्रतिपतत्येव, मनुष्यस्तु अकषायितोपेतं मनुष्यत्वं पुनर्यो न लप्स्यते स चरमः, यस्तु लप्स्यतेऽसावचरमः। ज्ञानद्वारे नाणी जहा सम्मद्दिट्ठीति यथा सम्यग्दृष्टिः तथा जीवः सिद्धश्चाचरमो, जीवो हि ज्ञानस्य सतः प्रतिपातेऽप्यवश्यं । पुनर्भावनाचरमः, सिद्धस्त्वक्षीणज्ञानभाव एव स्यात् इति चरमः, शेषास्तु ज्ञानोपेतनारकत्वादीनां पुनर्लाभसम्भवे चरमाः, अन्यथाऽचरमाश्च, 'सव्वत्यत्ति सर्वेषु जीवादिसिद्धान्तेषु पदेषु एकेन्द्रियवर्जेष्विति गम्यं, ज्ञानभेदापेक्षयाऽऽह-आमिणिबोहिएत्ति
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy