SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्ती १२ उवरिमाहिं समं भाणियव्य'त्ति, सा चैवम्-यस्य योगात्मा तस्योपयोगात्मा नियमात् , यथा सयोगानां, यस्य पुनरुपयो| गात्मा तस्य योगात्मा स्यादस्ति यथा सयोगानां, स्यान्नास्ति यथा अयोगिनां सिद्धानां वेति १, तथा यस्य योगात्मा तस्य | ज्ञानात्मा स्यादस्ति सम्यग्दृष्टीनामिव, स्यान्नास्ति मिथ्यादृष्टीनामिव, यस्य ज्ञानात्मा तस्यापि योगात्मा स्यादस्ति, योगिनामिव, स्यानास्त्ययोगिनामिवेति २, तथा यस्य योगात्मा तस्य दर्शनात्माऽस्त्येव, योगिनामिव, यस्य च दर्शनात्मा तस्य योगात्मा स्यादस्ति योगिनामिव, स्यान्नास्त्ययोगिनामिव ३, तथा यस्य योगात्मा तस्य चारित्रात्मा स्यादस्ति, विरतानामिव, स्यानास्ति अविरतानामिव, यस्यापि चारित्रात्मा तस्य योगात्मा स्यादस्ति सयोगचारित्रवतामिव, स्यानास्त्ययोगिनामिवेति, वाचनान्तरे पुनरिदं दृश्यते-'जस्स चरित्ताया तस्स जोगाया नियमति तत्र चारित्रस्य प्रत्युपेक्षणादिव्यापाररूपस्य विवक्षितत्वात् तस्य च योगाविनाभावित्वाद्यस्य चारित्रात्मा तस्य योगात्मा नियमादित्युच्यते ४, तथा यस्य योगात्मा तस्य वीर्यात्माऽस्त्येव, योगसद्भावे वीर्यस्यावश्यंभावात् , यस्य तु वीर्यात्मा तस्य योगात्मा भजनया, यतो वीर्यविशेषवान् सयोग्यपि स्याद्यथा सयोग्यपि केवल्यादिः, अयोग्यपि स्याद्यथा अयोगिकेवलीति । अथोपयोगात्मना सहान्यानि चत्वारि चिन्त्यंते, यथा यस्योपयोगात्मा तस्य | ज्ञानात्मा स्यादस्ति, यथा सम्यग्दृशां, स्यान्नास्ति यथा मिथ्यादृशां, यस्य च ज्ञानात्मा तस्यावश्यमुपयोगात्मा, सिद्धानामिव १, तथा यस्योपयोगात्मा तस्य दर्शनात्माऽस्त्येव, यस्यापि दर्शनात्मा तस्योपयोगात्माऽस्त्येव, यथा सिद्धादीनामिव २, तथा यस्योपयोगात्मा तस्य चारित्रात्मा स्यादस्ति स्यान्नास्ति, यथा संयतानामसंयतानां च, यस्य तु चारित्रात्मा तस्योपयोगात्माऽस्त्येव, यथा संयतानां ३ तथा यस्योपयोगात्मा तस्य वीर्यात्मा स्यादस्ति संसारिणामिव, स्यानास्ति सिद्धानामिव, यस्य पुनवीर्यात्मा तस्यों
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy